SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ परामर्शः। ५०१ धूमः, तस्यावर्तमानगन। किञ्च भूत-भावि-वर्तमानत्वाविषयात् पर्वते धूमइति ज्ञानाद्यचानुमानं तत्र विशिष्टधौविषयतया लिङ्गलसम्भव इति वायं। धर्मान्तरे कालानरेऽपि तयोस्तस्य पुरुषस्य वहिव्याप्यत्वरूपेण विशिष्टधौविरहादिति भावः । 'नापि धूम रति कारणमिति शेषः, अवर्तमानत्वात् अव्यवहितपूर्वमवर्तमानत्वात्। स्थचान्तरेऽपि व्यभिचारमार, किञ्चेति, 'भूत-भावि-वर्तमानत्वाविषयादिति, 'भूतत्वं' पर्वते धूमस्य भूतत्वं, पर्वते धूमस्य ध्वंस इति यावत्, ‘भावित्वं' पर्वते धूमस्य भावित्वं, पर्वते धूमस्य प्रागभाव इति यावत्, 'वर्तमानत्वं' पर्वते वर्तमानधूमस्य सम्बन्धः, तदविषयात् तविषयकज्ञानाकालौनादित्यर्थः, 'धूमः' वहिव्याप्योधूमः, 'यत्रानुमानं यस्मिन् पुरुषे वयनुमितिः, तथाच,(९) तस्य पुरुषस्य धर्मान्तरे कालान्तरेऽपि च न धूमध्वंमादिरूपविद्यमानधर्मस्य वकिव्याप्यत्वरूपेण विशिष्टधौरितिशेषः, 'तर का गतिरिति तत्पुरुषोय-पर्वतपक्षक-वयनुमितौ का गतिरित्यर्थः, धूमस्य यथोक्कलिङ्गत्वाश्रयत्वेऽपि नाव्यवहितपूर्वसत्त्वं, धूमध्वंसादेरव्यवहितपूर्ववर्त्तिवेऽपि न कारणतावच्छेदकौमत-यथोक्कलिङ्गलाश्रयत्वमिति व्यभिचारस्य दुरित्वादिति भावः । पूर्व धूमध्वंसप्रागभावयोः पक्षे मन्दिग्धतथा न लिङ्गवमित्युकं अच तु तयोरजानान खिङ्गत्वमित्यभिप्राय इति नाभेदः । 'सर्वत्रेति षष्ठ्यर्थ सप्तमी, भूत-भावि-वर्तमानधूमाज्ञानात् यस्य पुरुषस्थानुमितिस्तस्य (१) पथ चेति घ•।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy