SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ परामी। तत्यागभावस्तइंसश्च वर्तमानएव तयोरपि वहिसमानदेशत्वनियमादिति चेत् । न । अतीतभाविदिनत्ति मानापत्तिरिति वाचं । तस्यानुमितौ विशेष्यतानवच्छेदकतथा तत्कालीनखाभानात् प्राचार्य्यनयेऽनुमितिकारणभूतपरामर्शविषयलिङ्गस्यैवानुमितौ विशेष्यतावच्छेदकत्वात्, अस्तु वा तदानों साध्ये नदधिकरणकालावृत्तित्वज्ञानमयावश्यक फलबलेन तथैव कल्पनादित्याशयेन शहते, 'अथेति, 'धूमादि' धूमाघेव, न लिङ्गन माध्यव्याप्यत्वरूपेण विशिष्टधौविषयः, 'विद्यमान एव'(१) विधमानोऽपि, हेतुतानवच्छेदकविशेषणताविशेषादिसम्बन्धेन पक्षे यत्र कुचचिद्धर्मिणि वा साध्यव्याप्यत्वविशिष्टवैशियधीविषय इति शेषः । मनु धूमप्रागभाव-धूमध्वंसयोस्तदानौं विशेषणताविशेषघटितसाध्यव्याप्यत्वविशिष्टवैशिष्यधौविषयत्वेऽपि(र) हेतुतावच्छेदकसंयोगसम्बन्धघटितमाध्यव्याप्यत्वस्य तत्र बाधितत्वेन तादृशमाध्यव्याप्यत्वावच्छिनविषयतावत्वस्य तत्राभावाड्यभिचारो दुर्खार एव हेतुतावच्छेदकसम्बन्धभेदेन माध्यव्याप्यत्वस्य विभिन्नतया तद्घटितयथोक्तलिङ्गत्वस्यापि कारणतावच्छेदकस्य नानावादित्यत आह, 'तयोरपौति, वझिसमानदेशवेति धूम-तडूंस-तत्यागभावान्यतमत्वादिरूप (१) ईदृशपाठधारणेन 'वर्तमान एव' इत्यत्र ‘विद्यमान एव' इति कस्यचिन्मूलपुस्तकस्य पाठोऽनुमीयत इति । (२) विशेषणताविशेषादिसंसर्गघटितसाध्यव्याप्यत्वविशिणवैशिध्यधौवि. घयत्वेऽपौति ग।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy