SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ यामिवादः। मितिवत् घटोघटाब-तदभाववदुभवमित्यप्रतीतेरिति चेत्। न । तादृसिद्धान्तादरे हेततावच्छेदकसम्बन्धेन माध्यममानाधिकरणले सतीत्यनेनैव विशेषणोयत्वादिति । अत एव निविशतां वा वक्ति माचं माध्यममानाधिकरणत्वं वेति केवलावयिग्रन्थे दौधितिकतः । ___ केचित्तु निरुकसाध्याभावत्वविशिष्टनिरूपिता या विशेषणतासम्ब धेन यथोक्तसम्बन्धेन वा निरवच्छिन्नाधिकरणता तदाश्यव्याववर्त्तमानं हेतुतावच्छेदकसम्बन्धावच्छिन्नयद्धर्मावच्छिन्नाधिकरणवसामान्यं तदुर्मवत्त्वं विवचितं । धूमवान् बहेरित्यादौ पर्वतादिनिष्ठवयधिकरणताव्यवेधूमाभावाधिकरणावृतित्वेऽपि अयोगोलकनिष्ठवयधिकरणताव्यकरतथावानातिव्याप्तिरित्याइः । ___ अन्ये तु हेतुतावच्छेदकसम्बन्धावच्छिन्नततावच्छेदकावच्छिन्नखाधिकरणताश्रयवृत्तियनिरवच्छिन्त्राधिकरणावं तदन्तिनिरुत ঘামাৰলবিমিলিথিনৗকাৰৰচ্ছিাব্দিলালন্ধল मिति विशेषण-विशेष्यभावव्यात्यासे तात्पर्य, खपदं हेतुपरं, इत्यञ्च कपिसंयोगाभाववान् सत्वात् कपिसंयोगिभित्रं गुणत्वादित्यादावपि नाव्याप्तिरित्याइरिति मझेपः। যালামাছ, মাঘলক্কিনি স্বাপ্পিী অং স্বাঘমালकान् तदवृत्तिवमित्यर्थः । . कपिमयोगी एतदृक्षत्वादित्याद्यव्यायवृत्तिमायकाव्याप्तिकारणय 'माध्यवद्भिवेति माध्याभाववतो विशेषणमिति प्राञ्चः। तदसत् ‘साध्याभाववदित्यस्य व्यर्थत्वापत्तेः साध्यवहिबारत्तित्वस्यैव सम्यक्त्वात्। (१) साध्यमिाइत्तित्वमित्वस्यैव व्यामित्वादिति का।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy