SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ परामर्शः। ५०६ पुरा पहिरवगतः, यब चन्दने सौरभमुपलयं तब संस्कारवशाचक्षुषा सुरभि चन्दनमिति ज्ञानमन्यथानुमितिरिति चेत्, तर्हि पक्षधर्मधूमेऽपि न पुरा विशिष्य व्याप्तिरवगतेति कथं संस्कारवशातहतव्या स्वतया वहिमत्त्वज्ञानमित्यर्थः, 'तत्र नास्तौति अनुमितिपूर्वसमये सर्वच नास्तीत्यर्थः, यत्रोद्बोधकादिवशात् दृष्टान्तरूपमायाधिकरएमेव सामानाधिकरण्यघटकतया परामर्श भातं यत्र वा वन्यभाववदवृत्तिवरूपव्याप्यवगाहिपरामर्शस्तत्र तदभावादिति भावः। 'व्याप्यवच्छेदकतयेति व्याप्तिघटकतयेत्यर्थः, तथाच खातग्व्येण विशेपणज्ञानस्य विशिष्टप्रत्यक्षहेतुत्वेन तदभावात् कथं पक्षे माध्यविभिष्टबुद्धिः प्रत्यक्षेणेति भावः । वातव्यञ्च यद्यपि नाविशेषणत्वं धारावाहिकप्रत्यचोच्छेदापत्तेः, नापि विशेषणाविशेषणत्वं घटवतसमिति ज्ञानोत्तरं धारावाहिक-घटवद्भूतलमिति घटवविशिष्टवैशिष्यप्रत्यक्षानापत्तेः घटत्वस्य पूर्व विशेषणविशेषणतयैव ज्ञानात्तथापि फलीभूतविशिष्टप्रत्यचविशेष्येतरमात्राविशेषणत्वं स्वातन्त्र्यपदार्थः, चैत्र-मैत्रोभयविशेष्यकदण्डादिप्रकारकज्ञानानन्तरं दोषवशाज्जायमाने केवलचैत्रविशेष्यकदण्डादिप्रकारकप्रत्यक्षे व्यभिचारवारणाय मात्रपदं, तथाच फलीभूतप्रत्यक्षविशेष्यत्वानिरूपित विशेषणतातिरिकाविशेषणविषयताशालि ज्ञान) हेतुरिति फलितं । ननु (१) फलीभूतप्रत्यक्षविशेष्यनिष्ठविशेष्यत्वानिरूपितेत्यर्थः तेग चैत्रत्वाव লিবিয়না বলাবচ্ছিন্নবিঘুনানীমনি ল স্বনি।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy