SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ वावचिन्तामो स्वतन्त्रवहिमत्वस्मरणात्। न च विशिष्टजाने खत विशेषणज्ञानत्वेन हेतुत्वं, गौरवात्। अथ यो यत्र विशिष्य पूर्वमवगतः स तच संस्कारवशायथार्थप्रत्यक्षे भासते यथा तत्ताप्रत्यभिज्ञाने, न च पर्वते विशिष्य वझिमत्वत्वरूपेण निखिलवधिमत्वविषयकज्ञानात्() परामर्शरूपात्, संशयोत्तरप्रत्यक्षं प्रति विशेषदर्शनस्य हेतुतया अनुमितिस्थले च संशयस्यावश्यकत्वात् तत्सम्पादनाय प्रकारकान्तं ज्ञानविशेषणं, 'धूमवद्विशेष इति वहिव्यायधूमवत्त्वांशे विशेष्योभूत इत्यर्थः, समानधर्मिकविशेषदर्भनस्यैव संशयोत्तरप्रत्यक्ष प्रति हेतुत्वमते तत्सम्यत्यर्थमिदमभिहितं, 'संस्कारवशात्' लौकिकमन्त्रिकर्षवशात्, वहिरिन्द्रियजप्रत्यक्षे मुख्यविशेष्येण समं लौकिकमन्त्रिकर्षस्थापेक्षिततया तत्सम्पत्त्यर्थमिदमभिहितं, 'प्रत्यक्षेण' इन्द्रियेण, 'याप्तिज्ञानापेक्षेण' 'याप्तिज्ञानजनकेनेत्यर्थः, एतच्च पर्वतेन ममं परामर्शजनकेन्द्रियनिकर्षविरहस्थलाभिप्रायेण, तेन कचिदिन्द्रियान्तरात् प्रत्यक्षसम्भवेऽपि म चतिः, 'वहिमदभेदग्रह इति अभेदसम्बन्धेन वद्धिमत्प्रकारकग्रहइत्यर्थः, संयोगादिसम्बन्धेन वहिप्रकारकयहस्यानुभवसिद्धवादाह, 'वनिमत्त्वग्रहो वेति संयोगादिसम्बन्धेन वकिप्रकारकग्रहो वेत्यर्थः, 'किमनुमानेनेति किं वहिव्याप्यधमवान् पर्वतइति परामर्शानन्तरं प्रत्यक्षविजातीयज्ञानकल्पनेनेत्यर्थः, 'पृथवधिमत्त्वस्मरणमिति खत- . (१) निखिलवतिमत्त्वप्रकारकज्ञानादिति पा० ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy