SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ नावचिन्तामो म चैवमनवस्था, तदितराहत्तित्वे सति तदृत्तित्वस्यानुभनेनापणापासम्भवात्। इति श्रीमहनेभोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यहितीयखण्डे परामर्शपूर्वपक्षः । 'गौरवमिति कारणतावच्छेदकारोरगौरवमित्यर्थः, विशिष्टपरामखमपेक्ष्य यथोक्रभेदायहत्वस्य गुरुत्वादिति भावः । 'तदेति धूमेन्द्रियमन्त्रिकर्षविरहदशायामित्यर्थः, 'अनुपस्थितेः' अनुपपत्तेः, तथाचानायत्या गौरवमप्यायौयत इति भावः(१। 'भेदयहः' व्याप्यतावच्छेदकप्रकारेण माध्यव्याप्यतयावगते पचवतेंदग्रहः । . 'अभेदज्ञानस्य (२) माध्यव्याप्यत्वविशिष्ट तौ पक्षवदभेदप्रकारकनिशषय तादृपहेतौ पक्षप्रकारकनिश्चयस्येति यावत्, 'अजनकत्वात्' जनकवासम्भवात्, तथाचानायत्या कारणीभूतज्ञानाविरोधिनोऽपि (१) ननु यत् यस्य प्रतिबन्धकं ज्ञानं तत् तस्य जनकीभूत ज्ञानविघटक भवतीति व्याप्तिबलात् सादृशभेदज्ञानं नानुमितिप्रतिबन्धकं स्यादि. त्यत पाह मूझे ग चेति। (२) मनु तादृशभेदक्षानं यदि नानुमितिप्रतिबन्धकं तदा तत्सत्त्वे धनु मितिरेव कुतो न स्यात् तत्र विशिनिश्चयरूपकारणाभावादतो मानुमित्युत्पादः इत्यत चाह बभेदज्ञानस्येति ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy