________________
वचिन्तामो
अविद्वान्तोनोपाध्यायमानः, अत एव चाभावविरहात्मवं वदनः प्रतियोगितेत्याचार्याः, अन्यथा घटभेदात्यमाभावप्रतियोगिनि घटभेदे तलक्षणयाप्यापत्तेः अन्योन्याभावप्रतियोगितावच्छेदकघटत्वात्यन्ताभावे तलक्षणस्यातिव्याण्यापत्तेच(५) । न चैवं घटत्वत्वावशिषप्रतियोगिताकघटनात्यन्ताभावस्थापि घटभेदखरूपत्वापत्तिरिति वाच्च। तदत्यन्ताभावत्वावच्छिवप्रतियोगिताकाभावस्यैव तस्वरूपवान्धुपगमात् तद्वत्ताग्रहे तादृमतदत्यन्ताभावाभावस्यैव व्यवहारात् । उपाध्यायैर्घटत्वत्वावच्छिन्नप्रतियोगिताकघटत्वात्यन्ताभावस्थापि घटभेदखरूपत्वाभ्युपगमाञ्च । न चैवं माध्यसामान्यौयप्रतियोगितावच्छेदकसम्बन्धेनैव माध्याभावाधिकरणत्वं विवक्ष्यतां किं माध्यतावच्छेदकसम्बन्धावचित्रमाध्याभाववृत्तित्वस्य प्रतियोगिनाविशेषणत्वेनेति वाच्यम् । कालिकसम्बन्धावछिन्त्रात्मत्वप्रकारकप्रमाविशेष्यत्वाभावस्थ( विशेषणताविशेषेण माध्यत्वे आत्मत्वादिहेता
(१) अन्योन्याभावप्रतियोगितावच्छेदके तल्लक्षणस्यातिश्यायापत्तेचेवि स. म.। अयमपि पाठः समीचीनः यतः घटत्वात्वन्ताभावस्य घटभेदासरूपत्वे घटावं व घटमेदप्रतियोगित्ववक्षयलक्ष्यं तदभावस्य घटभेदाखरूप. वात्, घटत्वात्यन्ताभावस्य घटभेदखल्पत्वे तु घटावं घटभेदप्रतियोगित्वपक्षणलक्ष्यमेव तदत्यन्ताभावस्य घटभेदखरूपत्वादिति ।
(२) पथात्र साध्यसामाग्चीयप्रतियोगितावच्छेदकसम्बन्धसामान्येग साध्यामावाधिकरणत्वं, पप वा प्रत्येकं साध्यसामान्यीयप्रतियोगितावच्छेदको यो वा सम्बन्धमत्तसम्बन्धेन वाध्याभावाधिकारणत्वं इत्याशवादयी तत्र दिवोयाशाय प्रमाविशेष्यत्वाभावसाध्य केऽथामिन सम्भववि जन्याना