SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ परामर्शः। भासते विशेषणज्ञानस्य पूर्व हत्तत्वात् तच; यच चाप्तवाक्याइदिव्याप्यवानमिति ज्ञानं तपोभयचापि लाघवात् पक्षधर्मव्याप्यत्वज्ञानस्य हेतुत्वकल्पनादन्यपापि तथेति चेत् । न। इन्द्रियासनिकृष्टेऽतीन्द्रिये लिङ्ग प्रत्यक्षविशिष्टज्ञानसामग्रीविरहात्तेन विनानुमित्यनुत्पादापत्तेः अस्मदुक्तसामग्याश्च तचापि सत्वात् । साध्यव्याप्यो हेतुईतमाम पर्वत इति ज्ञानोत्तरप्रात्यक्षिकतादृशविषयताशालिनिश्चयसामग्रौविरहादित्यर्थः, 'तेन विना' तादृशविषयताशालिनिश्चयेन विना, 'अनुमित्यनुत्पादेति, इष्टापत्ती अनुभवविरोधादिति भावः। 'अनुमानादिति पीयधूमो वहिघ्यायो धूमत्वात् इत्यनुमानादिनेत्यर्थः, श्रादिपदाच्छाब्द-संस्कारादिपरिग्रहः, 'परामर्शः' साध्ययाप्यो हेतईतमांच पक्ष इति जानाव्यवहितोत्तरं तादृशविषयताशालिनिश्चयः, 'अनवस्थानादिति ध्याप्तिप्रकारकज्ञानादेस्तदानौममवस्थानात्(१) इत्यर्थः । केचित्तु 'अनवस्थानादिति तदानौं धूममाचामविशष्टत्वेन धमत्वस्थाप्यमबिष्टतया विनाप्यनुमानं विशिष्टपरामर्शासम्भवेवानवस्थाप्रसङ्गादित्यर्थ इत्याहुः। 'वहिरखतन्त्रेणापौति वहिरिड्रियासहकारेण या बहिर्विषय (१) तदानीमसवादित्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy