SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ 8. सत्त्वचिन्तामयो मितिसामग्या बलवत्वात् अनुमितिरेवोत्पद्यते न तु व्याप्याभेदप्रत्ययः, अन्यथा तवापि परामर्शानन्तरं परामर्शान्तरम् तदनुव्यवसायो वा भवेन त्वनुमितिः। अथ धूमो वहिव्याप्य इति स्मरतः पर्वतीयधूमन्द्रियसन्निकर्षे प्रथमत एव व्याप्ति-धूमत्वयोवैशिष्टं यच अव्यवहितपूर्वत्व-कालिकविशेषणताभ्यां अनुमिति-तादृशविषयतामालिनिश्चययोरन्वयसहचारज्ञानादिमत्त्वादिति भावः । 'लाघवादिति अवच्छेदकलाघवादित्यर्थः, न्यायनये च वहिव्याप्यवामयमित्यादिव्याप्यतावच्छेदकाप्रकारकशाब्दादिपरामर्शदेव यत्रानुमितिस्तत्र व्याप्यतावच्छेदकप्रकारकश्याप्तिनिश्चयाद्यभावेन बदभिमतकारणतावच्छेदकद्दयस्याप्युभयवाद्यसिद्धनियतपूर्ववर्त्तितावच्छेदकताकतया १) कल्पनागौरवविरहाचेत्यपि बोयं, एतत्सूचनायैव यत्र चाप्तवाक्यादिति पूर्वमुक्तं, 'पक्षधर्मव्याप्यत्वज्ञानस्येति पचतावच्छेदकावच्छिन्नविषयतानिरूपितव्याप्यत्वावच्छिन्नविषयताशालिनिश्चयत्वस्थेत्यर्थः, 'हेतृत्वकल्पनात्' हेतुतावच्छेदकत्वकल्पमात्, 'अन्यत्रापौति पहिल्यायो धूमः धूमवान् पर्वत इति ज्ञानोत्तरं यत्रानुमितिस्तचापौत्यर्थः, 'तथेति अनुमितिमामध्यभावेन तादृशज्ञानाव्यवहितोत्तरोत्यवस्थ तादृशविषयतामालिनिय यस्यैवानुमित्युपधायकत्वमित्यर्थः, 'लिओं' लिङ्ग-पक्षोभयस्मिन्, 'प्रत्यक्षविशिष्टज्ञानेति (९) उभयवादिसिद्धनियतपूर्ववर्तितानवच्छेदकतयेति का।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy