SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ परामई। Be अथ यथा तत्ताविशिष्टस्मरणे सतीन्द्रियसबिहाटे स एवायमित्यभेदप्रत्ययो भवति तथेन्द्रियसविकृष्टे धूमे वहिव्याप्यधमस्मरणे धूमत्वासाधारणधर्मदर्शनाचाप्योऽयमित्यभेदप्रत्ययः स्यात् सामग्या वृत्तत्वादिति स एवानुमितिहेतुरिति चेत् । न। प्रत्यक्षसाग्रौतोऽनु अनुमित्यव्यवहितपूर्व तादृशविशिष्टविषयतामासिनिययस्यासिद्धिं परिहरति, 'अथेति, 'वहिव्यायधूमस्मरण इति, धूमवान् पर्वत इति ज्ञाने चेति शेषः, 'धूमत्वासाधारणेति धूमवरूपव्यायधर्मदर्शनात् इत्यर्थः, एतच्च संशयोत्तरं प्रत्यक्षाभिप्रायेण, 'यायोऽयमितौति अनुमित्यव्यवहितपूर्व वकिव्याप्योऽयं पर्वते इत्याकारकनिरुक्तविषयताशालिनिश्चयात्मकः समूहालम्बनाभेदप्रत्ययः स्थादित्यर्थः, 'मामय्या वृत्तवादिति अभेदप्रत्ययमामयौवत्तत्वाताविषयतामालिनिश्चयस्यापि मामय्या वर्तमानवादित्यर्थः, 'म एवानुमितिहेतुरिति एवकारोऽप्यर्थं मोऽप्यनुमित्यव्यवहितपूर्ववत्तीत्यर्थः। यद्दा एवकारोभिन्नक्रमेण मोऽनुमित्यव्यवहितपूर्व वयैवेत्यर्थः, 'याप्याभेदप्रत्यय इति तादृशविषयतामालिनिचयात्मकाभेदप्रत्यय इत्यर्थः, 'अन्यथा' अनुमितिमामय्या बखवत्त्वाभावे, 'तव' नैयायिकस्य । 'स्मरत इति, पर्वत इत्युकृयज्ञानवत इति श्रेषः, 'प्रथमत एवेति अनुमित्यव्यवहितपूर्वमेवेत्यर्थः, 'भामते' पर्वतां विशेषोभते धमे भासते, 'प्राप्तवाक्यादिति, पतिव्यायधूमवान् पर्वत इति स्मरणं अत्यपि बोध्यं । 'तचोभयनामैति,
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy