SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ परामर्शः। सानुमिति पति तादृशनिश्चयत्वेग हेतुत्वे वडिथाप्यधूमप्रकारकपर्चतविशेष्यकगियोत्तरानुमितियतामितीच्छातः पर्वते बड़े सिजिवाचे नाशपरामर्शदेव पर्वते वकानुमितियते न तु वहियाप्यविशेष्यवपपर्वतप्रकारकनिश्चयादिति नियमानुपपत्तिः, तथाहि तादृशेच्छाविरहविशिसियभावस्य कार्यतावच्छेदकं यदि पर्वतधर्मिकवझियाप्यधूमप्रका. रकनिश्चयोत्तरानुमितित्वं तदा यदा वडिव्याप्यधूमः पर्वते इति निच. योऽलि नियतसियभावश्च वर्तते न पुनर्वशिष्थाप्यधूमवान् पर्वत इति परामर्शः तदापि पर्वतधर्मिकवहिव्याप्यधूमवत्तानिश्चयोत्तरानुमितित्वावच्छि वस्य नियवासियभावात्मकपक्षतारूपकारणवलात् पापत्तिारैव, यदि च पर्वतधर्मिकवहिव्याप्यधूमवत्तानिश्चयोत्तरपर्वतधर्मिकवामितित्वावच्छिन्नं प्रति पर्वतधर्मिकवडिव्याप्यधूमवत्तानिश्चयोत्तरानुमितियतामित्वाकारकेच्छाविरहविशिष्ठपर्वतधर्मिकवक्रिमत्त्वनिश्चयाभावत्वेन कारणत्वं वशिष्याप्यधर्मिकाधेयतासम्बन्धेन पर्वतप्रकारकनिश्चयोत्तरपर्वतधर्मिकवानुमितिं प्रति तादृशनिश्चयोत्तरानुमितित्व प्रकारकेच्छाविरहविशिषसिद्ध्यभावत्वेन कारणत्वं तदा यदा केवलं वहिथाप्यधुमवान पर्वत इति परामशी वत्तते सिडिच नास्ति तदोलपक्षताइयसत्त्वात् पक्षताकार्य्यतावच्छेदकीभूतवहिव्याप्यधूमवत्तानिश्चयोবালিনিরবচ্ছিন্নষ আজিমাবলিলামিনিत्वावच्छिमस्याप्यापत्तिः दुवारैव तादृशपक्षताइयस्य सत्त्वात् तत्कार्यता. वच्छेदकावच्छिनापादनस्य सुघटत्वात् । अतएव सियुत्तरानुमिति प्रति सिषाधयिषायाः कारणत्वे यत्र सिषाधयिषा वर्तते सिद्धिांति तच सिधाधयिषारूपकारणबलात् सिझ्यत्तरामुमितित्वावच्छिनापत्तिः मथरामाथेन पक्षताग्रथे दत्ता सिद्युत्तरानुमितिं प्रति सिद्धेरपि हेतुत्वमुखा तादृशापत्तिारिता, एवच पक्षताया इव परामस्थापि पर्वतधम्भिकवशिव्याप्यधूमवत्ता निश्चयोत्तरामुमिलित्वावच्छिनं प्रति ताहानिञ्चयत्वेग
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy