SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ व्याप्तिवादः। भावप्रतियोगित्वं साध्यवदन्याक्तित्वं वा केवलान्ययिन्यभावात्। तेन गुणत्ववान् ज्ञानत्वात् सत्तावान् जातेरित्यादौ विषयित्वाव्याप्यवादिसम्बन्धेन() तादृप्रसाध्यभाववति ज्ञानादौ ज्ञानव-जात्यादेत्तावपि नाव्याप्तिः। जात्यत्यन्ताभाव-तबदन्योन्याभावयोरत्यन्ताभावो न प्रतियोगि-प्रतियोगितावच्छेदकखरूपः किन्वतिरिक्तः तेन घटत्वात्यन्ताभाववान् घटान्योन्याभाववान् वा पटत्वात् इत्यादौ विप्रेषणताविशेषसम्बन्धेन माध्याभावाधिकरणस्थापसिया नाव्याप्तिः । अत्यन्ताभावादेरत्यन्ताभावस्य प्रतियोग्यादिखरूपत्वनये तु माध्यतापच्छेदकसम्बन्धावच्छिवप्रतियोगिताकसाध्याभाववृत्तिमायामामान्यौ...पप्रतियोगितावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वं वक्रव्यम्() । बत्तित्वाभावाद्यंशे विशेषणीभूतस्य हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वस्य व्यावतिदानं पश्चादेवोचितमिति व्युत्क्रमेण व्यावृत्तिदाने न्यनता स्यादिति चेत्, में, प्रथमं वृत्तित्वसामान्याभावानुक्तौ साध्याभाषांशे साध्यतावच्छेदकधर्मसम्बन्धावच्छिन्नत्वस्य व्यावृत्तिदानं न सम्भवतीति व्युत्क्रमेण व्यावृत्तिदानं । ) अव्याप्यत्वस्य सत्यनियामकतया तत्सम्बन्धमादायाव्याप्तिन सम्भवतीबत पादिपदं धादिपदेन कालिकसम्बन्धपरिग्रहः, जन्यमात्रस्य कालोआधित्वे मानाभावेन वद्धिमान् धूमादित्यादौ नाव्याप्तिसम्भावनेति प्रसिद्धोदाहरणं परित्यक्त पतएव ज्ञानत्वहेतुं परित्यज्य जातेहेतुत्वमुक्तं तत्र वाध्याभाववति महाकाले जातेवर्तमानत्वादश्याप्तिारैवेति ध्येयम् । (२) ननु तथापि गुणत्ववान् ज्ञानत्वात् सत्तावान् जातेरियादौ विधयित्वाध्याप्यत्वादिसम्बन्धेन तादृशसाध्याभाववति चानादौ शानव-जायादे
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy