SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सत्वचिन्तामणे वद्भिवसाध्याभाववदत्तित्वं साध्यवत्पतियोगिकान्योन्याभावासामानाधिकरण्यं सकलसाध्याभाववविष्ठा वत्वमव्यभिचरितवमिति फलितं। न च व्यधिकरणबहुव्रीहिः सर्वच न साधुरिति वाच्यं । अयं हेतः माध्याभाववदवृत्तिरित्यादौ व्यधिकरणबहुव्रीहिं विना गत्यन्तराभावेनात्रापि व्यधिकरणबहुबौहे. माधुत्वात् । माध्याभावाधिकरणवृत्तित्वाभावश्च तादृशत्तिसामान्याभावोबोयः। तेन धूमवान् वहेरित्यादौ धूमाभाववज्जलहृदादिवृत्तित्वाभावस्य धूमाभाववदृत्तित्व-जलत्वोभयत्वाद्यवच्छिनाभावस्य च वकौ सत्त्वेऽपि नातिव्याप्तिः । माध्याभावववृत्तिश्च हेतुतावछेदकसम्बन्धेन विवक्षणीया तेन वयभाववति धूमावयवे जलइदादौ९) समवायेन कालिकविशेषणतया धूमस्य वृत्तावपि न चतिः। 'साध्याभाक्य माध्यतावच्छेदकसम्बन्धन माध्यतावच्छेदकावछिनप्रतियोगिताकोबोध्यः तेन वकिमान् धूमादित्यादौ समवायादिसम्बबेन वहिसामान्याभाववति संयोगसम्बन्धेन, तत्तदहित्व-वकि-जलोभयत्वाद्यवच्छिन्नाभाववति च पर्वतादौ संयोगेन धूमस्य, वृत्तावपि न पतिः(२)। तादृशमाध्य भाववत्त्वञ्च प्रभावीयविशेषणताविशेषेण बोध्यं (९) धूमावयवं परित्यज्य जलदादिपर्यन्तामुधावनं प्रसिद्धविपक्षस्थल. मादायाव्याप्तिसम्भवे तदप्रदर्शने न्यूनताभङ्गायेति । (२) ननु साध्याभावपदस्य प्रथमोपस्थिततया, तदंशे विशेषणोभूतस्य साध्यतावच्छेदकसम्बन्धावच्छिनत्वपदस्य व्यावृत्ति दर्शयित्वैव शेषदजोपात
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy