SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ पक्षता। 88 स्खलेऽविनग्यदवस्थपरामर्शजन्यानुमितिस्थले चाप्रामाणिकानातानुमिति-तत्यागभाव-तद्वंसानां कार्य-कारणभावकल्पनामपेक्ष्य लाघवात् पक्षताया एव हेतुत्वं कल्यते, प्रत्यक्षादिस्थले च धारावाहिकसाक्षात्कारादीनां प्रमाणसिद्धत्वात् गौरवमप्यास्थीयते। नर विषयान्तरसञ्चारादिविरहे।९) भवन्मतेऽपि अनुमित्यनन्तरमनुमितिसमानाकारमानमोपनौतभानोत्पत्तौ बाधकाभावानातिरिकव्यकिकल्पना ममापि अनुमितेस्तत्स्थलाभिषिकत्वादिषयान्तरमवारादिसत्त्वे च तत एव ममाप्यनुमित्यनुत्पत्तेरिति वाच्यं। अनुमित्युत्तरमनुमितिनिर्विकल्पकव्यक्तस्तदनुष्यवमायव्यतरेव वोपनौतभानानात्मिकाया उत्पत्तेतिरिककल्पनाभावात् निर्विकल्पकादियनेर्भवतापि खौकारादित्यास्तां विस्तरः । इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्यदितीयखण्डरहस्ये पक्षतामिद्धान्तरहस्यं, ममाप्तमिदं पक्षतारहस्य। (९) मनसः मानसप्रतिबन्धकीभूतज्ञानादिसामग्रीसमवहितत्वविरह इत्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy