SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणी एव उत्पन्नानुमितेरपि पुनरुत्पादासम्भवः । एतेन तत्परामादिश्यकरनन्तकार्य-कारणभावेषु उत्पत्तेः सम्बन्धत्वकल्पनामपेक्ष्य सिद्धेरतिरिकप्रतिबन्धकत्वकल्पनेव खघीयसौत्यग्रिमोक्र प्रत्युतमित्याः । तदमत् सिद्धेरप्रतिबन्धकवे परामर्शनिष्ठापामाखग्रहाभावस्य पृथगनुमितिहेतुत्वमते मियात्मकपरामर्भ मिष्ठतत्तज्ज्ञानत्वधर्मितावच्छेदककाप्रामाण्ययहाभावानामपि पृथक् हेतुत्वावश्यकत्वेन महागौरवापत्तेः। अन्यथा इदं ज्ञानं व्याप्यत्वाद्यंशेऽप्रमेत्यप्रामाण्यग्रहात्मक-सियात्मकपरामर्शदनुमित्यापत्तेः। न च तथापि यत्माध्यमिद्धिकालौनपरामशेषु न तत्तनानत्वधर्मितावच्छेदककाप्रामाण्यज्ञानं तत्र सिद्धेः प्रतिबन्धकवे मानाभाव इति वाच्यं । तत्रापि सिद्धेरप्रतिवन्धकवे विनाप्यनुमित्मां स्मरणदिरूपमियात्मकपरामर्शानन्तरमनुमित्यापत्तेः। न चेष्टापत्तिः, अनुव्यवसायविरहात् अनुव्यवसायस्यापि खौकारे अनुभवापलापात् अन्यथा शाब्दबोधादिकं प्रति आकाङ्गादिज्ञानव अनुमितिं प्रति परामर्शादेश्व गौरवादकारणवप्रसङ्गात् निराकाङ्क्षादिस्थलेऽपि भाब्दबोधादौ तदनुव्यवसाये च दृष्टापत्तेः सुवचत्वात् विशिष्टज्ञानं प्रत्यपि बाधादेः प्रतिबन्धकत्वविलोपप्रसङ्गाच्च । न च वहिव्याप्यधूमवान् वहिव्याप्यधूमव्याप्यवान् वहिव्याप्यधूमव्याप्यव्याप्यवान् इति समूहालम्बमपरामर्शानन्तरं परामर्शानुमितिप्रवाहस्य प्राभाकरनये अनुभवसाचिकत्वात् भवन्मतेऽपि कुत्रचिदनुभवापलापस्तुल्य एव गौरवं पुनरतिरिच्यते इति वायं। तत्र स्थलविशेषेऽनुमितिधारायाः प्रामाणिकत्वे मिषाधयिषावत् तत्तत्परामर्शव्यकौनां उत्तेजकमध्ये प्रवेशे चतिविरहात्। किञ्च मिद्यात्मकपरामर्श
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy