SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ पाता। वोकयुक्त्या समवाधिकारणव्यकौनां स्वखसमवेतसामान्य प्रति ताकित्वेन हेतुत्वावश्यकत्वादेव ख-खानधिकरणेषु धात्मस तत्तवातीनां उत्पादासम्भवादिति चेत् । न । तादृशविषयविशेषे मामाभावात् अन्यथा यविषयविशेषविशेष्यक-यविषयविशेषप्रकारिका एकैकप्रत्यशव्यक्रिरेव एकैकपुरुषस्य जाता न तु तत्पूर्व तत्परतो वा तदिषयविशेषयोः मन्त्रिकर्षादिः तद्विषयविशेष्यक-तदिषयप्रकरकप्रत्यक्षव्यकौनां उत्पत्रपुनरुत्पादवारणय तत्तविशेष्यक-तत्तत्प्रकारकप्रत्यर्थ प्रत्यपि तत्तविशेष्यक-तत्तत्प्रकारकमिद्धेः सामान्यतः प्रतिबन्धकत्वासजाम तचेष्टापत्तौ अत्रापि इष्टापत्तेः सम्भवात्, तादृशविषयविशेषानुमितौ पक्षताया हेतुत्वसिद्धावप्यन्यत्र तस्यास्तदसिद्धेश्व। वस्तुतस्तु प्रत्यक्षादौनामप्युत्पत्रपुनरुत्पादवारणय सामान्यतस्तादाम्यसम्बन्धेन कार्यत्वावच्छिनोत्पत्ति प्रति सत्तावच्छिनोत्पत्तिं प्रत्येव वा विशेषणताविशेषसम्बन्धेन कार्य्यमहवर्तितया समयसम्बन्धनाशत्वेन नासत्वेनैव वा प्रतिबन्धकत्वं क्लतं ज्ञानादिनाशस्य विषयवृत्तित्वे मानाभावात् अधिकरणस्थाविद्यमानतादशायामपि तत्र विशेषणतावि. शेषसम्बन्धेन तदभावो वर्त्तत एवेति न तद्दोषतादवस्थ्यं तथाच तत (१) सर्वत्र कारणवं यदि काय्याव्यवहितप्राक्क्षणावच्छेदेन कार्याधि करणहत्यभावाप्रतियोगित्वरूपं तदा श्येन-शैलसंयोगरूपकार्याधिकरणे शैले क्रियाया अभावात् क्रिया-संयोगकार्यकारणभावे व्यमिचारः अतः यथा तत्र कार्य्यतावच्छेदकावच्छिन्ना यावत्यः व्यक्तयः तत्प्रत्येकाधिकरणयलिचियक्तिरत्यभावाप्रतियोगित्वल्पं कारणत्वं . विवक्षणीयं तथा पत्रापोति न कुत्रापि व्यभिचार इति ध्येयं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy