SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ अथ परामर्शपूर्वपक्षरहस्यं । 'पक्षधर्मस्य व्याप्तिविशिष्टज्ञानमनुमितिहेतुः। ननु 'व्याप्यत्वावच्छेदकप्रकारेण व्याप्तिस्मरणं पक्षधर्माताज्ञान तथा लाघवात् परामर्शहेतुत्वेनावश्यकत्वाच्च एवञ्च धूमो वहिव्याप्यो धूमवांश्चायमिति ज्ञानहयादेवानुमितिरस्तु। न चानुमितिं प्रति व्याप्यत्वज्ञानमेव हेतुाघवात् उपजीव्यत्वाञ्चेति वाच्यं। तस्यानुमितेः पूर्वमसिचौ युगपदुपस्थित्यभावात् । अथ परामर्शपूर्बपक्षरहस्यं । अनुमितिलक्षणेककार्यानुकूलत्वसङ्गत्या(१) पञ्चधर्मतानिरूपणनकरं अनुमितिहेतुत्वेन पराम) निरूपयति, ‘पक्षधर्मस्येति, 'पक्षधबस्य' पक्षसम्बन्धस्य, 'याप्तिविशिष्टज्ञान' व्याप्तिविशिष्टे ज्ञानं पक्षबाप्तिविशिष्टोभयभिष्यावगाविज्ञानमिति यावत्, तदेवानुमितिहेतुरित्यर्थः, तेन पचविशेष्यकपरामर्श-शिविशेष्यकपरामर्शयोरुभपोरेवोपसंग्रहः, वकिव्याप्यो धूमः धूमांश्च पर्वत इति ज्ञानस्य मौमांसकनये अनुमितिजनकस्थासंग्रहय। पक्षतावच्छेदकावच्छिन्नविषयतानिरूपितमाध्यव्याप्यत्वावच्छिन्नविषयतामालिज्ञानमेवानुमि(२) अनुमितिरूपैककार्यकारिक्सङ्गत्येति ख ग ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy