SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामो कप्रमाणाभावः, “श्रोतव्यो मन्तव्य इतिश्रुत्या सम प्रते नविषयक श्रवणानन्तरं मननबोधनात् प्रत्यक्षदृष्टेऽएमित नुमानदर्शनात् एकलिङ्गावगतेऽपि लिङ्गान्तरेण तदमन्द पमा रोधिनिश्चयत्वेन वा अनुगमनीयं बाधनिश्चयाभाववत् माध्यामा व्याप्यवत्तादिनिश्चयाभावस्थापि पक्षतायानिवेशे चतिविरहात्, तह वृत्त्या वा विरोधिता निवेशनौया इत्याहुः । 'माधक-बाधक-मानाभावपदेन तदुभयत्वावच्छिन्नप्रतियोगित काभावो विवक्षितः, प्रत्येकधर्मावच्छिन्नप्रतियोगिताकाभावदयं वा विवक्षितं, तत्र नाद्य इत्याह, 'तदुभयेति, तथाच केवलसिद्धिसत्त्वे बाधकाभावमादाय पक्षतामत्त्वादनुमित्यापत्तेरिति भावः । नान्य इत्याह, 'नापीति, ‘यर्थत्वादिति अनुमितित्वावच्छिन्नं प्रति जन कताकल्पनाया व्यर्थत्वादित्यर्थः । ननु हुदो वहिमान् धूमादि त्यादावनुमितिवारणायानुमितित्वावच्छिन्नं प्रति तज्जनकत्वमावश्यक नाह, 'हूदादेः पक्षत्वेऽपौति हूदादेयंत्र पक्षवं तत्रापौत्यर्थः, "पदिति साध्य हेत्वादिविशिष्टबुद्धिसामान्यं प्रति अवश्य प. ___ ____ -- --- ------- ----- - - - - - १रयते, यात्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या'यः । अस्या अर्थः मुमुक्षणा यात्मा मुमुक्षोरात्मपति यावत्, यात्मदर्शनोपायः क इत्याह, श्रोतव्य गब्दक्रमस्यतो भवति अग्रिहोत्रं जुहोति या पाच श्रवण-मनन-निदिध्यासनानि तत्त्व मम्मत।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy