SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ पक्षता। सत्त्वेऽति सत्वात्। नाप्यभावइयं तथा, बाधकप्रमा|भावस्य व्यर्थत्वात् इदादेः पक्षवेऽपि बाध-हेत्व यादेरावश्यकत्वेनानुमित्यनुत्पादात्। नापि साध णं पक्षे साध्याभावनिश्चयः तदभाव इत्यर्थः, न तु वुणप्रत्ययाविवक्षितः, तथा मति सर्वत्रानुमित्यात्मकमाध्यनिश्चयजनकप्रमायानुमानस्य साध्य-तहाधनिश्चयजनकप्रमाणस्थात्ममनःसंयोगादेव वात् अनुमित्यनुत्पादापत्तेः । न च केवलान्वयिनि साध्याभावनिश्चयाप्रमिया तदभावस्य हेतुत्वासम्भव इति वाच्यं । खण्डशः सेड्या अभावान्तरे साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकलसम्बन्धेन माध्यभ्रमरूपस्य माध्याभावनिश्चयस्य तत्रापि सम्भवात् । न ३ तथापि बाधकप्रमाणपदस्य पचविशेष्यकमाध्याभावनिश्चयरूपबाधनिश्चयपरत्वे साध्यं पक्षनिष्ठात्यन्ताभावप्रतियोगौति बाधनिश्चयस्थासंग्रह इति वाच्यं। तस्य भिन्नप्रकारकतया अनुमित्यप्रतिबन्धकत्वात् असंग्रहस्येवोचितत्वात्, तत्सत्त्वे क्वचिदनुमित्यु दस्य तदुत्तरं पक्षविशेष्यक-माध्याभावनिश्चयस्याप्युत्पाल वात् भिन्नप्रकारकस्य तस्थ प्रतिबन्धकत्वनयेऽपि वादिनिश्चयवत्तदसंग्रहे चतिविरहाच्च । न हि । भावः पक्षतायां निवेशनीयः। केचित्तु 'बाधकप्रमाणपदं यथोकर प्रतिबन्धकाभावकूटस्य हेतुत्वेन । क्षतावच्छेदकविशिष्टविशेष्ठ
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy