SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ १. तत्वचिन्तामणे. नापि साधक-बाधकप्रमाणाभावः, उभयाभावस्य प्रतः। पत्तिः, मननादिस्थले माध्यनिचयदशायां सिषाधयिषयाप्यनुमित नुदयापत्तिश्च, तथापि तदुपेक्ष्य स्फुटतरं दोषमाह, 'सन्दे ति, 'न विशेषणमिति न तत्तत्पुरुषोयत्वविशेषितः मन् समा विशेष्यतावच्छेदकताप्रत्यासत्या अनुमितिकारणमित्यर्थः, भट्टाच मते 'न विशेषणं न समवायघटितसामानाधिकरण्यप्रत्यामत्त्या रणमित्यर्थः, 'परामर्शपूर्वमिति, लिङ्गविशेष्यकव्याप्तिप्रकारकज्ञा त्पत्तिसमय इति शेषः, “लिङ्गदर्शनेति लिङ्गेन्द्रियमन्त्रिकर्षणेल 'त्रादिपदात् तत्ममानकालोत्पन्नसंशयजन्यकोटितावच्छेद्र काका कसंस्कारादिपरिग्रहः, 'तस्य नाशादिति तस्य क्वचिन्नाशादि तेन यत्र संशयाव्यवहितोत्तरमेव स्मरणाद्यात्मकोविशिष्टपरामर्शम् । परामर्थक्षणे सन्देहमत्त्वमम्भवेऽपि नासङ्गतिः। न च परामर्शद भन्देहस्थामत्त्वेऽनुमितिरपि नोत्पद्यत इति वाच्यं। अनुभवविर भादिति भावः । 'नोपलक्षणमिति न तु तत्पुरुषोयत्वाद्यविशेषि मनविरुतात्यासत्त्या अनुमितिजनकमित्यर्थः, भट्टाचार्य्यमते च 'ना मार रजा कालिकसामानाधिकरण्यमात्रात्यासत्त्या कारणमित्यर्थः • रत्तेरिति पक्षे माध्यनिश्चयदशायामनुमितेरव्यावर्त्त तिबध्धदानीमपि पुरुषान्तरोयसाध्यसन्देहसम्भवादिति * परासन्दिग्धमाध्यकस्थले परामर्शपूर्वं तदुत्प धनुमित्यनुदयापत्तिश्च तत्र पुरुषान्तरीय'विर्घायध्यं । संशय पक्षे माध्यनिश्चयः बाधकप्र तर 'पकाम
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy