SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ यनता। ४२३ मानाच मन्तव्यश्चोपपत्तिभिरिति सारणात्(१) । अथ सिपाधयिषितसाध्यधमा धम्मों पक्षः तथाहि मुमुक्षाः शब्द मावगमेऽपि मननस्य मोषियत्वेन सिवि क्लप्तप्रतिबन्धकवादित्यर्थः, ‘हेत्वमियादेरित्यादिपदात् धूमवान् वहे. रित्यदौ व्यभिचार-व्याप्यत्वाभियादः परिग्रहः, 'नापौति, ‘साधकमाणं' पचे माध्यनिश्चयः, प्रागुनयुक्तः, 'समानविषयकेति प्रात्मशेयकात्मेतरभेदप्रकारकशाब्दवोधनानन्तरमित्यर्थः, . . (द. आत्मामी नाध्यकानुमितिबोधनादित्यर्थः । दू न्तरमाह(२), 'प्रत्यक्षदृष्टेऽपौति प्रत्यक्षतो निश्चितेऽपौत्यर्थः, 'अर नदर्शनात्' अनुमित्सया अनुमितिदर्शनात्, 'तदनुमानाच्चेति । धयिषया तदनुमानाञ्चेत्यर्थः । नन्वेकलिङ्गावगतस्य लिङ्गान्तरे मितिरमिद्धेत्यत आह, 'मन्तव्यश्चेति आत्मन्यात्मेतरभेदोऽनु व्यश्चेत्यर्थः, 'उपपत्तिभिः' बहुभिहेतुभिरित्यर्थः, अन्यथा बड़ा नुपपत्तेरिति भावः। 'मिषाधयिषितेति सिषाधयिषिता धर्मा यस्य पुरुषस्य स सिषाधयिषितमाध्यधर्मा धर्मन्निति धर्मशब्दस्य धर्मनादेशात् एवम्भूतः । पक्षतावान् इत्यर्थः, धर्मपदश्च स्वरूपकथ (१) श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्या रते दर्शनहेतवः ॥ इति म (२) प्रात्यक्षिकसियभावमा
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy