SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ पक्षता। तथाच निरूपणविषयौभूतं पचत्वमिदं नेत्यर्थ:(१) पचत्वं पचपदपरिभाषाविषयतावच्छेदकोऽनुमितिजनको धर्मः, एवं सर्वत्र। 'मन्दिग्धसाध्यधर्मत्वमिति मन्दिग्धं माध्यं येन रूपेण तत्मन्दिग्धसाध्यं सन्देहविशेष्यतावच्छेदकमिति यावत्, तादृशधर्मत्वमित्यर्थः, तथाच विशेव्यतावच्छेदकतासम्बन्धेन साध्यसन्देहवत्वं पक्षत्वमिति फलित(२)। न चैवं (१) पक्षावमिदं नेत्यन्वय इति ग। (२) अत्र पर्वतो वह्निमान्न वा भूतलं घटवन्न वेति क्रमिकसंशयोत्तरं पर्वतो वहिमान् भूतलं घटवदिति समूहालम्बनानुमितेविरोष्यतावच्छेदकतासम्बन्धेन मूतलत्वे सत्त्वेन व्यभिचारवारणाय साध्यतावच्छेदकावच्छिमप्रकारतानिरूपित विशेष्यतावच्छेदकतासम्बन्धेन वहानुमितिं प्रति वह्नित्वावच्छिन्नकोटिताख्यप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन वहिसंशयस्य कारणत्वं, अथवा वहित्वावछिन्नविधेयताकत्वविशिष्यवहानुमिति प्रति समानविशेष्यतावच्छेदकताप्रत्यासत्या कारणात्वं वाच्छ । अथ सामाधिकरण्येन वह्निसाध्यकस्थले सामानाधिकरण्येन वहाभावकोटिकावच्छेदावच्छेदेर, वह्निकोटिकसंशयस्य पक्षतात्वापत्तिरिति चेत् । न । सामान करण्येन वहानुमितिं प्रति वहाभावत्वावच्छिन्नप्रका' (th सांसर्गिकविषयतानिरूपित-निरुपकत्वविषयतानिपत त्वविषयतानिरूपित-वहाभावविषयतानिरूपिट पित-प्रतियोगित्वविषयतानिरूपिताभावनिक विषयतानिरूपिताधिकरणविषयतानि कनिष्ठविधयता सामानाधिकरण वच्छेदकता तत्सम्बन्धेन पक्षत" . 7 52
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy