SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामग पर्वत-जलहदान्यतरान्यत्वम् । पतरसाध्याभावः, यथारैव पर्वतेतरानिमत्वं । न चाच व्यर्थविशेषणत्वं निर्विकल्पकविषयत्वादिति नित्यत्वसाधकहेतोः पूर्वं प्रयोगदशायामित्यर्थः, “नित्यत्वमाधमेति नित्यत्वसाध्यक-गुणाप्यत्वे सतौति हेतौ नित्यत्वसाधकहेतोरभावस्येत्यर्थः, 'उपाधित्वं' सदुपाधित्वं स्यादित्यर्थः, 'कदाचिदिति शर्करारमोऽनित्यः अनित्यत्तिगुणत्वादित्यनित्यत्वसाधकहेतोः पूर्वं प्रयोगदशायामित्यर्थः, 'अनित्यत्वसाधनेति अनित्यत्वसाधकानित्यवृत्तिगुणत्वरूपहेतोरभावस्येत्यर्थः, उपाधित्वं स्थादिति भेषः, 'वस्तुव्यवस्थेति तदुभयहेतौ वस्तुगत्या माध्यण्याप्यत्वस्यावस्थानं न स्यादित्यर्थः, व्याप्नेनिरुपाधित्वनियतत्वादिति भावः । ननु दशाविशेषे निरुपाधित्वं तत्रास्येवेत्यत शाह, 'उपाधेरिति, 'नित्यदोषत्वात्' सदातनदोषत्वात् व्यायवृत्तित्वादिति यावत्। 'यद्येन सोपाधिसम्बद्धमिति यत्माध्यकसोपाधित्वसम्बद्धमित्यर्थः, तत्सेनानुपाधित्वसम्बद्धमिति तत्माध्यकानुपाधित्वसम्बद्धमित्यर्थः, पूर्वसाधनव्यतिरेकस्य सदुपाधित्वानियमे केनचिटुक्कं वीजमाअझ निराकरोति, 'न विति, 'अनुपाधित्वे' मदुपाधित्वानियमे, पूर्वसाधनव्यतिरेकस्य मदुपाधित्वनिथमेऽपि तस्योपाधित्वाप्रतिसन्धानदशायां मत्प्रतिपक्षसम्भवादिति भावः । स्थानान्तरे पूर्वसाधनव्यतिरेक स्य उपाधाभासत्वं दर्शयति, 'स्थापनाया इतितमा वहाएनायाः, 'यधाभासत्वं' व्यभिचारित्वमित्यर्थः, 'तच' तथापि, 'माया
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy