SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ उपाधिवादा। दूषणं, तत्त्वेऽप्युपाधेराभासत्वात् । तत्तुल्यश्च, यथाव पर्वतेतरेन्धनवत्वम् । एवं वहिसामग्रमादिकम्यम्। थापकलेनेति तदभावसाधनप्रतिस्थापनायाः माध्यस्थाव्यापकत्वेनेत्यर्थः, 'अनुपाधित्वात्' उपाध्याभासत्वात्, 'ततएवेति व्यभिचारिवादेवेत्यर्थः । 'अटामाणेति स्थापनाया व्यभिचाराग्रहदशायामित्यर्थः, 'पूर्वसाधनव्याप्यव्यतिरेक इति, उपाध्याभास इति शेषः । 'यथेति, कादाचित्कत्वेन सकलकत्वस्य स्थापनायामिति शेषः, 'अकर्दकत्वामुमान इति अकर्टकत्वसाधके प्रतिहेतावजन्यत्व इत्यर्थः, 'नित्यत्वादौति, ध्वंसाप्रतियोगित्वरूपस्य नित्यत्वस्य प्रागभावे साध्यव्यापकत्वाद्धेतौ साध्यव्यभिचारविरहाचायमुपाध्याभास इति भावः । 'पचेति भावप्रधानो निर्देशः पक्ष-विपक्षान्यतरान्यत्वमित्यर्थः, क्वचिदुपाध्याभास इति शेषः, तेनायोगोलकं धूमवदहेरित्यादावयोगोलकइदान्यतरान्यत्वस्य मदुपाधित्वेऽपि न पतिः, ‘पचेतरेति पचेतरवविशिष्टमाध्याधारत्वमित्यर्थः, क्वचिदुपाध्याभास इति शेषः, तेनायोगोलकं धूमवदहेरित्यादावयोगोलकेतरत्वविशिष्टधूमवत्त्वादेः मदुपाधित्वेऽपि न चतिः। 'अत्रैव' प्रसिद्धवानुमान एव, 'आभासत्वात्' भाभासत्वानपायात्, 'तत्तुल्यश्चेति पठेतरत्वघटितत्वेन तत्तुल्योधर्मा रोऽपौत्यर्थः, क्वचिदुपाध्याभास इति शेषः । 'अत्रैव' प्रसिद्धानुमान एव, 'जनमिति पर्वतो वकिमान् धूमादित्यादावुपायाभासबेनोमित्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy