SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ उपाधियादा। साधनव्याप्यन्यतिरेक, यथा अकर्तृकत्वानुमाने निधन वादिः । पक्ष-विपक्षान्यतरान्धः, यथा प्रसिहानुमाने मिद्धेरिति उपाधिलक्षणान्तर्गतस्य पक्षावृत्तिवभागस्यामिद्धेरित्यर्थः, इत्या। सत्प्रतिपचे सर्वत्रैव पूर्वसाधमयतिरेकः सदुपाधिरिति मत खमते(१) निराकर्तुमाह, 'पूर्वसाधनव्यतिरेक इति पूर्वसाधमष्यतिरेकोऽपौत्यर्थः, क्वचिदुपाध्याभास इति शेषः। एतेन पूर्वसाधाव्यतिरेकित्वस्य उपाध्याभासत्वनियतवे पाईन्धनाभावेन धूमामावस्य स्थापनायां प्रतिहेतौ वकाबान्धनस्य उपाधित्वं न स्यादिति पूर्वपशोनिरस्तः। 'रसनेन्द्रियजन्येति गुणान्यत्वे सति रसनेन्द्रियजन्यनिर्विकअपकविषयत्वादित्यर्थः, यथाश्रुते घटादिवृत्तिरसे व्यभिचारापत्तेः पूर्वसाधनव्यतिरेकस्यामदुपाधितथा उदाहरणत्वासानेछ। शर्कराधा रम इत्युपनौतभानविषये शर्करायां व्यभिचारवारणय निर्विकल्पकत्वेन उपादानं, निर्विकल्पकत्वं सप्रकारकभिन्नत्वं तेनाशिकनिर्विकल्पकरबमादाय न नहोषतादवस्थ्यं । पूर्वसाधनव्यतिरेकस्य मछुपाधिवनियमे बाधकमाइ, 'पूर्वसाधनताया इति, पूर्वसाधनव्यतिरेकस्य मदुपाधित्वनियमे इत्यादिः, 'अव्यवस्थितत्वादिति करिनित्यवसाधकोताहेतौ कपिदनित्यत्वसाधकोताहेतौ च मयादित्यर्थः, 'कदाचिदिति शर्करौवरो नित्यः गुणन्यत्वे मति रसनेन्द्रियबन्ध (१) सब इति ग.। फसव इति ध.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy