SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ उपाधिवादः। न स्यात् उपाधेर्नित्यदोषत्वात् । न हि यद्येन सोपाधिसम्बई तत्तेनानुपाधित्वसम्बई सम्भवति, न तु सत्यतिपक्षाच्छेदः पूर्वसाधनव्यतिरेकस्यानुपाधित्वे वौज, स्थापनाया यवाभासत्वं तत्र पूर्वसाधनव्यतिरेकस्य प्यत्वज्ञाने बाधकाभावात् असाधारण्य ज्ञानस्यान्वयसहचारयहप्रतिबन्धकतया व्याप्ति ज्ञानप्रतिबन्धकत्वपचेऽप्यन्वयव्याप्तिज्ञानं प्रत्येव प्रतिबन्धकतया तत्सत्त्वेऽपि माध्याभावव्यतिरेकव्याप्तिज्ञाने बाधकाभावाचेति ध्येयं। 'प्रसिद्धसाध्यविपर्यायः' यत्तिसाध्यस्य साधतावच्छेदकरूपेभावोऽलौकः अत्यन्ताभावप्रतियोगितानवच्छेदकमाध्यतावच्छेदकावच्छिन्नसाध्याश्रय इति यावत्, ‘पक्षतरत्वादिरिति, श्रादिपदात्यक्षतरत्वातिरिकवस्तुमात्रपरिग्रहः, केवलावयिमाथे कुत्रषिसाध्यव्यापकत्वस्य कुत्रचित्माधनाव्यापकत्वस्थ विरहात् वस्तुमात्रस्यैव उपाध्याभासत्वादिति भावः। 'बाधितेति अव्याप्यतासम्बन्धन बाधितः माध्यविपर्ययो यत्रेति व्युत्पत्त्या माध्याभावव्याप्य इत्यर्थः, 'अकृतकत्वमिति न विद्यते कृतकं कायं यत्रेति युत्पत्त्या जन्यधर्मानाश्रयत्वमित्यर्थः, 'पक्षाव्यापकेति, 'पक्षः' साधनवान्, तदवृत्तिविपर्ययक इत्यर्थः, कपिल 'पक्षव्यावतकेति पाठः तस्याप्ययमेवार्थः, 'चित्यादिकमिति पृथिव्यादिकमित्यर्थः, 'अणुव्यतिरिक्तत्वं परमाणुभिन्नत्वं, अस्योपाध्याभामत्वे वीजमाइ, 'अत्रेति परमाणुयतिरिक्रत्व इत्यर्थः, 'अणुष्यति 51
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy