SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ १९ . तापचिन्तामणे नापि साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहानायकतया, साध्यव्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वसाधनात, तस्मादुपाधित्वाभासान्तरमिति। इति श्रीमहङ्गशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानास्यहितीयखण्डे उपाधिदूषकतावौ पक्षः। A मस्थ दोषस्य यो हेतुः प्रयोजकः तस्मादन्तरमिति व्युत्पत्त्या उपाधिरदूषक इत्यर्थः, राजदन्तादित्वात् षष्ठीतत्पुरुषसमासेऽपि हेतुशब्दस्य पूर्वनिपातः । केचित्तु 'हेत्वाभासान्तरमिति बाध-सत्प्रतिपक्षाद्यतिरिकानुमितिमाक्षात्प्रतिबन्धकज्ञानविषयो हेत्वाभास इत्याहुः । तदसत् । जनकज्ञानविघटकतया याह्याभावाद्यनवगाहितया चानुमिति प्रत्यपि साक्षात्प्रतिबन्धकत्वासम्भवादिति ध्येयं । इति श्रीमथुरानाथतर्कवागौश-विरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्यद्वितीयखण्डरहस्ये उपाधिदूषकतावीजपूर्वपक्षरहस्यं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy