SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ [२९ ] अथोपाधिदूषकतावीजसिद्धान्तः। उच्यते श्रादेंन्धनवत्त्वादेस्तर्कादिना साध्यव्यापकत्वसाधनाव्यापकत्वे निश्चिते दूषकतावीजचिन्तनं। यदि च साध्य-साधनसहचारदर्शनेनोपाधौ साध्यव्यापकतानिश्चय एव नास्ति तदोपाधित्वनिश्चयाभावात् दूष अथोपाधिदूषकतावीजसिद्धान्तरहस्यं । 'तर्कादिनेति माध्यव्यापकत्वादिनिश्चयसामय्यादिनेत्यर्थः, 'त्रादिपदात् तमंशयमामग्रौपरिग्रहः, 'निश्चिते' ज्ञाते, 'दूषकतावीजचिन्सन' दूषकत्वस्य धर्मिणः सत्त्वं, 'यदि चेति यदा चेत्यर्थः, 'साध्य-माधनसहचारदर्शनेन' माध्य-साधनयोर्नियतसहचारदर्शनेन, साध्य-माधनयोाप्यत्वनिश्चयेनेति यावत्, माध्यव्याप्यसाधनाव्यापकतया माध्याव्यापकत्वनिश्चयादिति(१) शेषः। 'निश्चय एव' ज्ञानमेव, 'उपाधित्वनिश्चयाभावात्' उपाधित्वज्ञानाभावात्, ‘दूषकतैव' दूषकताधर्म एव, 'क्क वहि वेति कुतस्तत्कालीनदूषकतायां अनुमितिकारणप्रतिब (१) साध्यव्यापकत्वानिश्चयादितीति क.। 50
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy