SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ उपाधिका 1. २९ चारित्वज्ञानहारा। नापि व्यभिचारोबायकत्वेन, यथा हि साध्यव्यापकव्यभिचारितया साधनस्य साध्यव्यभिचारित्वमनुमेयं तथा साध्यव्याप्यव्यभिचारित्वेन साध्यव्यभिचारित्वमुपाधेरप्यनुमेयं व्याप्तिप्राहकसाम्यात् । सिद्धित्वसम्भवः उपाधिविशिष्टहेतुनिरूपितविषयित्वस्यैव व्याप्तिग्रहप्रतिबन्धकतानियततया (२) तदिशिष्टहेतोरेव तथात्वसम्भवादन्यथा व्याप्यत्वामियान्तर्गतमाध्यादेरपि प्रत्येकं व्याप्यत्वामिद्धित्वापत्तेरिति हेत्वाभासे सुव्यकं । ननूपाधिVषक एव दूषकत्वन्तु तस्य खव्यभि चारलिङ्गक-साधनपक्षक-माध्यव्यभिचारानुमितिप्रयोजकत्वेनेति मतं दूषयति, नापीति, दूषकत्वमित्यनुषज्यते, हतीयार्थस्नु पूर्ववत्, ‘माध्य व्यापकव्यभिचारित्वेनेति माध्यव्यापकोपाधिव्यभिचारित्वेन इत्यर्थः, 'तथेति, तत्पूर्वमिति मेषः । 'माध्यव्याप्येति साध्यव्याप्यसाधनाव्यापकत्वेनेत्यर्थः, 'माध्यव्यभिचारित्वं' साध्यव्यापकत्वं, 'व्याप्तियारकेति उपाधिनिष्ठमाध्यव्यापकताग्राहकसहचारादिग्रह-हेतुनिष्ठमाध्यव्याप्तिग्राहकसहचारादिग्रहयोस्तुल्यवादित्यर्थः । 'साध्यव्यापकाव्याप्यत्वेनेति माध्यव्यापकाव्याप्यत्वलिङ्गेनेत्यर्थः, 'याप्तिविरहेति साधनपक्षकसाध्यव्याप्तिविरहानुमितिप्रयोजकतयेत्यर्थः, 'दूषकत्वमित्यनुषज्यते, 'माध्यव्याप्येति माध्यव्याप्यसाधनेत्यर्थः, 'उपाधिहेत्वाभामान्सरमिति अाभा (१) व्याप्तियाहकतौल्यादिति ग०। (२) व्यापिग्रहप्रतिबन्धकतानतिरिक्तरत्तितयेत्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy