SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सत्वचिन्तामणौ तद्घटकपदार्थाचतिरिक्रधर्मस्य खतोग्राह्यत्वानभ्युपगमात् । अपि च धूमदर्शनानन्तरं जायमाने वयादिव्यवहारजनके ज्ञाने अनुमितित्वजातिविशेषस्थानुमिनोमौत्यबाधितानुव्यवसायमिद्धतया अपलापासम्भवः अनुमितित्वरूपजातिविशेषस्य सिद्धले तदवच्छिन्नं प्रति व्याप्तिज्ञानादेः करणत्वमप्यावश्यकं, अन्यथा तदवच्छिनोत्यत्तिनियमानुपपत्तेः । न चास्तु अनुमितिरूपोज्ञानविशेषः अस्तु च तत्र व्याप्तिज्ञानादेः करणत्वं तथापि तादृशज्ञानविशेषस्य सविकल्पकरूपत्वेनासन्मानविषयकतया प्रमावाभावान्न तत्करणस्य प्रमापात्वमिति वाच्यम् । मविकल्पकविज्ञानस्यासन्मात्रविषयकत्वामिद्धेः अनुमितिविषयीभूतानां पर्वतत्व-वहिवादौनां सर्वेषां पारमार्थिकत्वादित्येव दूषणं मारं। ननु व्याप्तिनिश्चयस्य खोत्यत्तावेव प्रामा सम्भवति मैव न सम्भवति उपायासावादित्यत पाइ, 'व्याप्तिग्रहोपायबेति(१) । इति श्रीमथुरानाथतर्कवागीशविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे अनुमितिनिरूपणरहस्यम् । (३) व्याप्तिग्रहोपाय इति क...।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy