SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामयी स्वातव्येण प्रतीयमानत्वादित्यपाश्रावणत्वं नयतिरेकस्य पक्षात्तित्वात्, न च नायमुपाधिः, तलक्षणसत्यात् अन्यथा दूषकत्वसम्भवाच । किञ्च साध्यव्याप्याव्यापकत्वेनोपाधेः (१) साध्याव्यापकत्वे तद्यतिरेकेण कथं सत्प्रतिपक्षः, न व्यापक---- ... ........... ... -- -- मिति, शब्दे चास्य साधनाव्यापकत्वं, 'पक्षावृत्तित्वादिति पक्षवृत्तिवाग्रहादित्यर्थः । 'तल्लक्षणेति माध्यव्यापकत्वे सति साधनाव्यापकत्वरूपस्य उपाधिलक्षणस्य सत्त्वादित्यर्थः, 'अन्यथापौति पत्तित्वं विनापौत्यर्थः, पक्षवृत्तिताधमेणेति शेषः, 'दूषकत्वसम्भवादिति कदाचिद्रुषकत्वसम्भवात्, दूषकतातिप्रसङ्ग स्थादोषत्वादिति भावः । केचित्तु ननु तन्त्रोपाधिलक्षणं अपि तु पक्षवृत्तिधर्मावच्छिबमाध्यव्यापकत्वे मति पक्षावृत्तित्वमेव लक्षणं तच्च तत्र नास्ति यथोक्तस्य दूषकतारूपत्वान्यथानुपपत्त्या तथैव कल्पनादित्यत आह, 'अन्यथापौति यथोक्तरूपभिन्नस्थापि दूषकत्वसम्भवाञ्चेत्यर्थः, तथाच किं सकलप्रामाणिकोपाधिव्यहारविषयस्य तस्यानुपाधित्वाभ्युपगमेनेति भावः इत्याऊः । ___ ननु सत्प्रतिपक्षोनायकत्वेन दूषकतावादिनो मम पक्षवृत्तित्वग्रहदशायां उपाधेरदूषकत्वे इष्टापत्तिरेवेत्यत आह, 'किञ्चेति, 'माध्यव्याप्येति साध्यव्याप्यतया निषितस्य साधनस्यायापकताज्ञाने(१) साध्ययापकव्याप्यत्वेनोपारिति कधिहित पुस्तकपाठः परवयं न समीधीनः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy