SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ माधिवाहा। पाधिः यया मित्रासमयत्वेन श्यामत्वे साध्ये शाकाचाहारपरिणतिजत्वं । न च तेनैव हेतुना शाकपाकबत्वमपि साध्यं, तब स्यामत्वस्योपाधित्वादभयस्यापि साधने अर्थान्तरं श्यामत्वमारे हि विवादो न तूभयचा न चैवं धूमाहयनुमानेऽपि वहिसामग्रुपाधिः स्थात्, तब वहिनेव तत्सामग्रापि समं धूमस्यानी स्यामसामग्रौमत्वमित्यर्थः, तेन नायिमग्रन्थासङ्गतिः। परार्थस्थलाभिपायेण शकते, 'न चेति, 'तेनैव' मित्रातनयत्वेनैव, 'तदपि (१) तादृशमामयौमत्त्वमपि, 'साध्यमिति पक्षसत्त्वशाधौनसाधनाव्यापकत्वसन्देइनिरासाय वादिना साधनौयमित्यर्थः, 'उपाधित्वात्' मन्दिग्धोपाधित्वेन उद्भाव्यत्वादित्यर्थः। ननु मित्रातनयत्वेन हेतुना युगपदेवोभयं साधनौयं तत्र च श्यामत्वादेपाधित्वेनोद्भावनसम्भवः साध्यस्योपाधित्वेनानुहाव्यवनियमादित्यत आह, 'उभयस्थापौति, 'स्यामत्वमाचे हौति, इदमुपलक्षणं युगपदुभयस्य माधनेऽप्येकांशेऽपरस्योपाधिल्वेनोद्भावने बाधकाभावात् व्यभिचाराद्यनुमाने मायाविधिहतया स्वस्मिन् साध्य एव खस्योपाधित्वेनानुद्भाव्यत्वनियमादिति ध्येयं । 'न चैवमिति, ‘एवं' माध्यमामय्या अप्युपाधित्वग्रहविषयत्वे, ‘वयनुमानेऽपि' वयनुमित्युपधानस्थलेऽपि, ‘उपाधिः स्यात्' उपाधिग्रह(९) 'भाकपाकणत्वमपि' इत्यत्र 'तदपि' इति कस्यचिन्मूलपुस्तकास्य पाठः . .तमालय ताहापाठोधतो रहस्यवेति सम्भायते ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy