SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ अयोपाधिविभागः। स चाय विविधः निश्चितः सन्दिग्धश्च, साध्यव्यापकत्वेन साधनाव्यापकत्वेन च निश्चिताव्यभिचारनिश्चयाधायकत्वेन निश्चितोपाधिः यथा वहिमत्वेन धमवत्वे साध्ये आर्दैन्धनप्रभववहिमावं, यच साधनाव्यापकत्वसन्देहः साध्यव्यापकत्वसंशयो वा तदभयसन्देही वा तच हेतुव्यभिचारसंशायकत्वेन संदिग्धो उपाधिविभागरहस्यं । उपाधिलक्षणं लक्षयित्वा विशेषलक्षणार्थं विभजते, 'म चेति, 'हेतव्यभिचारसंशायकत्वेनेति(?) माधनाव्यापकत्वमन्देहे माधने माध्यव्यापकव्यभिचारस्य माध्यव्यभिचारव्याप्यस्य सन्देहात् माध्यव्यभिचारमन्देहः, साध्यव्यापकत्वमन्देहे तु साधनाव्यापकव्याप्यत्वस्य साधनाध्यापकत्वव्याप्यस्य सन्देहात् माध्ये माधनाव्यापकत्वसन्देहः यायसंशयस्य यापकमंशयहेतुत्वादिति भावः। 'मन्दिग्धोपाधिः' मन्दिग्धोपाधित्वं, तेन 'तचेत्यत्र सप्तम्यर्थस्य नानन्धयः। प्रथमस्थोदाहरणमाह, 'यथेति, 'माकाद्याहारपरिणतिजत्वमिति भाकादिसंयोगघटितभाकपाकज (२) हेतुष्यभिचारसंशयाधायकवेनेतीवि प.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy