SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३७२ तत्त्वचिन्तामो माधनसम्बन्धिसाध्याभावः साधयितुं शक्यते साधनविशिष्टमाध्याभावः माधयितुं शक्यते इति यावत्, 'यस्य हेतोरित्यत्र येन केनचित् सम्बन्धेन सम्बन्धित्वं षष्ट्यर्थः, अन्वयश्चास्य 'यदित्यच तथाच येन केनापि सम्बन्धेन यद्धेतसम्बन्धिनो यस्य धर्मस्य व्यावृत्त्या हेतुना साधनविशिष्टसाध्याभावः साधयितुं शक्यते स धर्मस्तत्र हेतावुपाधिरित्यर्थः, 'सम्बन्धिन इत्यस्य प्रयोजनं पूर्ववत् न तु तलक्षणघटकं, परन्तु यद्धर्मव्यावृत्तिः साधनविशिष्टसाध्याभावसिद्धिस्वरूपयोग्या स धर्म उपाधिरिति लक्षणं, वायुः प्रत्यक्षः प्रत्यक्षपाश्रयत्वात् गौरमिवातनयः लामो मित्रातनयत्वादित्यादौ शद्धसाध्याव्यापके उद्भूतरूपवत्व-भाकपाकजत्वादावव्याप्तिवारणाय(१) साधनविशिष्टत्वं माध्यविशेषणं, साधनपदञ्च पक्षवृत्तिधर्मपरं, तेन विरुद्धस्थलीयोपाधौ वायुः प्रत्यक्षः प्रमेयत्वादित्यादौ उद्भूतरूपवत्त्वादौ च नाव्याप्तिः। नन्वेवं पर्वतो वह्निमान् धमादित्यादावपि वहिमामय्यादेपाधिवापत्तिः तदभावस्थापि दादौ तादृशमाध्याभावसिद्धिखरूपयोग्यत्वादित्यतः स्वरूपयोग्यत्वमेव छलतो निर्वनि, ‘स चेति,“यस्थाभावादिति पूर्ववड्याख्येयं, तथाच साधनविशिष्टसाध्याभावव्याप्यत्वे मति पक्षतावच्छेदकावच्छेदेन वर्तमानत्वमेव स्वरूपयोग्यत्वमिति भावः । माधनपदं पक्षवृत्तिधर्मपरं, लक्षणनिष्कर्षस्तु(२) पूर्ववत् । अयोगोलकं (१) प्रत्यक्षत्वस्य गुणादौ श्यामत्वस्य काक-कोकिलादौ वर्तमानत्वेन तत्र उद्भूत रूपवत्त्वम्य शाकपाकगत्वस्य धावतमानत्वात् शुद्धसाध्याव्याप कत्वमिति भावः। (२) सर्वत्र लक्षणनिष्कर्षस्विति ख.। एवं सर्वत्र लक्षणनिष्कर्षविति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy