SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ तत्वचिकामी भागोऽप्यावश्यक इति उभयोरपि विनिगमकाभावोइषकालान्। ऽपि गुरुवयादौ नातिव्याप्तिः, रूपवान् द्रव्यवादित्यादौ प्रथिवी-घटत्वाधभावस्तु न लक्ष्यः, तथा महाकालान्यो घटादित्यादौ खाकाबभेदादिरपि न लक्ष्यः, वनिमान् धूमादिल्यादौ महामसलाचभावाधिकरणस्य जलहदादेः साध्याभावाधिकरणलेऽपि नदযিলহীন(8) আলাম্বিন্ধ স্বাঘমালৰিঘলান্স महानसलादावनियाप्तिः। न चैवं द्रव्यखाभाववान्प्रमेयत्वादित्यादौ माधनव्यापकर्मयोगाभावादावतिव्याप्तिः संयोगाभावाभावस्य संयोगखाधिकरणे साधनवनि द्रव्ये द्रव्यत्वाभावाभावस्थ मत्वादिति वाच्यं । अधिकरणंपदेन निरवधिबाधिकरणताश्रयस्य विवक्षितत्वात्। नापि साधसमानाधिकरणकृत्तिवेन तभूमौ विशेषणैयः तेन धूमवान् करित्यादौ इदत्वाद्यभावाधिकरणेऽयोगोलकादौ धूमाधभावसत्येऽपि इदत्वादौ नातिव्याप्तिरिति मझेपः। बन्यचैवं व्यभिचारोबायकत्वेब दूषकतापक्षे सध्यतावच्छेदकमुक्का समातिपदोबायकत्वेन दूषकवनये सध्यतावच्छेदकमाइ, 'म चेति म वेत्यर्थः, 'धर्म इत्यनन्तरं 'उपाधिरित्यनुषज्यते, 'यस्थाभावादिति (१) 'सदधिकरणीभूतस्य' महानसत्वाद्यभावाधिकरणीभूतस्येत्यर्थः, 'तद भाकाधिकरणोभूतस्य' इति काचित्कः पाठः, सादृशपाठे तत्पदेन महातमत्वादे पराम।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy