SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ उपाधिवादा। व्यापकत्वेनोपाधिः साध्याव्यापकत्वनिश्चयानोपाधिरित्युभयवापिनोपाधिदूषणं । नच व्याप्तभावव्यायमुभयमत उपाधिरपि तदभावोबयनेन दोष इति त्वनेत्यर्थः, 'सन्धिग्धः' माध्यष्यभिचारव्याप्यत्वेन सन्धिग्धः, 'परं' हेतुनिष्ठव्याप्तिग्रह, 'दूषयेत्' विघटयेत् । 'सायथ्यापकतापक्षमालम्ब्य' माध्यव्यापकताकोटिमालम्ब्य साध्यव्यापकताकोटिसन्देहविषयोभयेति यावत्, 'दूषणं स्थादेवेति, यदि मटुक्तगति नुसरणयेति भावः। 'यत्रोपाधिः' यत्रोपाधित्वज्ञानं दोषः, 'माथव्याप्येति साथव्याप्याव्यापकत्वज्ञानेमेत्यर्थः, अनुकूलतर्कण हेतौ साध्यव्याप्यवनिश्चयादिति भावः । 'नोपाधिः' नोपाधित्वज्ञान, 'नोपाधिर्दूषणं गोपाधित्वज्ञानं दूषणं। शकते, 'थाप्यभावेति, 'उभयमिति उपाधिरनुकूलतर्काभाववेत्यर्थः, 'तदभावोनयनेन' व्याप्यभावोजयनेन, 'आत्मलाभार्थमिति साध्यव्यापकताज्ञानलाभार्थमित्यर्थः, हेतौ . माथव्याप्तियाहकानुकूलतर्कसत्त्वे तत्र साध्यव्याप्यत्वनिश्चयात् तदव्यापकत्वज्ञानेन साध्यव्यापकत्वज्ञानं न स्थादिति भावः । 'सोपाधाविति माध-तदभावसहचरिते मोपाधावित्यर्थः, 'एकत्रेति, अवच्छेदकभेदं विना इति शेषः, 'उपाधिरवश्यं वाच इति(१) (१) 'उपाधिरावश्यकः' इत्यत्र 'उपाधिरवश्यं वाच्यः' इति कस्यचिन्म लपुस्तकस्य पाठमनुसृत्य 'उपाधिरवश्यं वाच्यः' इति पाठोधतोमथुरानाथेनेति सम्भाव्यते। 46
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy