SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणै . तमयत्वाव्यभिचारित्वे सति स्याममिवातमयत्वव्यापकव्यभिचारित्वात् अघटत्ववत, अव्यभिचारश्च तत्स गिमित्रातमयत्वकत्वे मति स्वसमानाधिकरणत्यन्ताभावपतियोगिमाकपाकजत्वकत्वादिति फलितं, स्वपददयश्च एकधर्मावच्छिन्नबोधकमतो न कोपि दोष इत्याहुः। नव्यास्तु अघटत्वं व्यतिरेकेणैव दृष्टान्तः, मिपातनयत्वस्य मित्राजन्यत्वविशिष्टपुंस्वाख्यावयवविशेषरूपस्य समवेतत्वसम्बन्धेनैव स्थापनानुमाने हेतुतया समवेतत्वसम्बन्धेन श्यामत्वव्यभिचारस्यैवाच साध्यत्वेन साध्याभावस्थापि तत्र सत्त्वात्। यदि च मित्रातनयत्वं प्रकृते मित्राजन्यतावच्छेदकधर्मवत्त्वमात्रमधिकस्य व्यर्थत्वात्, तथापि तादृशधर्मस्य जातिविशेषरूपतया समवायसम्बन्धेन श्यामखव्यभिचारस्यैवात्र साध्यत्वेन साध्याभावस्य सुतरां तत्र सत्त्वादिति भावः। ननु मित्रातनयवाव्यभित्वारित्वं कुतो मित्रातमयत्वेऽभिचारस्य भेदगर्भवादतो हेतुः स्वरूपासिद्ध इत्यत आह, 'अव्यभिचारश्चेति, 'तत्समानाधिकरणेनि पूर्ववदत्रीहिः, तथाच मित्रातनयत्वाभाववदवृत्तित्वं फलितं, यथाश्रुते हेतायुक्तरीत्या विशेष्यदलघटकशाकपाकजवाभाववदंशवैयर्थ्यापत्तेः, 'तचाभेदेपौति, तस्य भेदाग त्वादिति भाव इति प्राडः। मित्रास्तु अघट इति गौरमित्रातनयसंज्ञाभेदः, तथाच गौरमित्रातमयवृत्तिधर्मान्वयेनैव दृष्टान्त इत्याहुः, तन्मते 'अव्यभिचारखेत्यादिग्रन्थस्तु नव्यमतवद्योजनीयः। भट्टाचार्यास्त ननु अघटत्वं घटभेदः स चान्वयेन न दृष्टाकः माध
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy