SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणौ स्वेन साधनस्य साध्यव्यभिचारित्वमेव, यथा ध्वंसस्यानित्यत्वे साध्ये भावत्वस्य, वायोः प्रत्यक्षत्वे साध्ये उद्भूतरूपवत्वस्य च, विशेषणाव्यभिचारिणि साधने विशिष्ट विशिष्टसाध्यव्यापकव्यभिचारित्वेन विशिष्टसाध्यव्यभिचारित्वग्रह एव सम्भवति न तु शुद्धसाध्यव्यभिचारयहइत्यत आह, 'विशेषणेति, 'विशेयेति विशेष्यव्यभिचारित्वरूपतानियमादित्यर्थः । न च विशिछाभाव-विशेष्याभावयो देन व्यभिचारभेदात् कथं विभिष्टव्यभिचारो विशेष्यव्यभिचारात्मक एवेति वाच्य। विशिष्टाभावो विशेष्यविशेषणभावाभ्यां नातिरिचत इत्यभिप्रायात्,(२) विभिष्टाभावस्यातिरिकत्वेऽपि विशेष्याभावाधिकरणस्य विशिष्टाभावाधिकरणत्वनिगमेन विभेष्वाभावाधिकरणवृत्तित्वस्य विविष्टाभावाधिकरणवृत्तिमरूपत्वाच्च । 'अतएवेति यतएव विशेषणव्यभिचारिणि साधने 'विशिष्टसाध्यव्यभिचारो विशेष्योभूतएमाध्यव्यभिचारखरूपोऽतएवेत्यर्थः, नार्थान्नरमिति वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यादावुभूतरूपवत्त्वव्यभिचारित्वेन विशिष्टमाध्यव्यभिचारसाधने नार्थान्तरमित्यर्थः, 'विशेषणेति, यत इत्यादिः, 'पक्षधर्मताबलादिति विशेष्यव्यभिचारित्वेतरविशिष्टसाध्यव्यभिचारित्वस्य बाधयहसहकारादित्यर्थः, विशेषणाव्यभिचारिसाधने विशिष्टसाध्यव्यभिचारस्य विशेष्योभूतशद्धमाध्यव्यभिचारखरूपत्वेन विशेष्योभूतशुद्धसाध्यव्यभिचारस्थापि व्यापकतावच्छे (१) तचाच विशेषणति विशिष्ठामावो विशेष्याभावरूपः, विशेष्य. बवि विशेषवामावरुपञ्चेति भावः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy