SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ वावचिन्तामगै करणताव्यतौनां द्रव्यत्ववानवच्छिनत्वेन पृथिवौत्तियत्वाधिकरणत्वं न द्रव्यवत्वावचित्रमितिप्रतौतेरपि यत्किचिदधिकरणतायकिमादाय प्रमावापत्तेः । अस्तु वा अवच्छेदकतासम्बन्धेन एकाधिकरणवृत्तित्वरूपं वैशिष्यमेव बतौयार्थः, तथाच वहिल-रूपालद्रव्यत्वलावच्छिनाधिकरणत्वस्य सकलतदवचित्राधिकरणनिष्ठस्यैकत्वेऽपि न तिः पर्वतेतरत्वादिव्यभिचारित्वस्य माध्यव्यभिचारित्वे नादृवैशिष्यस्थाप्रसिद्धत्वादेवातिव्याप्तिविरहात्। इत्यञ्च यद्धमावच्छिन्नव्यभिचारित्वविशिष्टसाध्यव्यभिचारित्वाधिकरणं साधनताव छेदकावच्छिन्नसाधनाधिकरणत्वं माध्यममानाधिकरणवृत्ति तद्धर्मवत्वमुपाधित्वमिति निष्कर्षः, तेन धूमवान् बहेरित्यादावा;न्धनं न द्रव्यत्वादिरूपेणोपाधिः । धूमवान् वहेरित्यादौ विरुद्धस्य जलखोदेहपाधितावारणाय वृत्त्यन्नं नर्मविशेषणं, साध्याधिकरणनिष्टाधारतानिरूपिताधेयतावच्छेदकं तदर्थः, तेन द्रव्यं प्रमेचत्वादित्यत्र द्रव्यान्यत्वविशिष्टमत्त्वं द्रव्यं मचादित्यच द्रव्यभेदविशिष्टगुणभेदश्च नोपाधिः, यद्धावच्छिन्नयभिचारित्नच पडूावछिन्नवदन्यवृत्तिवं यद्धर्मावच्छिन्नाभावौयनिरवचित्राधिकरणतावत्तित्वं वा तेन गन्धवान् द्रव्यत्वादित्यादौ साधनव्यापके संयोगादौ नातिव्याप्तिः द्रव्यत्वाभाववान् सत्त्वादित्यत्र खाभाववद्वृत्तित्वरूपस्वव्यभिचारित्वेन हेतौ मायव्यभिचारानुमानसमर्थोऽपि मंयोगाभावादिन संग्रायः वक्ष्यमाणलक्षणामाकान्तवादतो न तचाव्याप्तिः। न च तथापि धूमवान् वहेरित्यादौ माध्यव्याप्यमहानसबादावतिव्याप्तिः नाभिचारित्वविशिष्टसाध्ययभिचारित्वस्थापि ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy