SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ १९ तापचिनोमग रिति चेत्, तत् किं विषमव्याप्तस्य दूषकतावीजाभावानोपाधिशब्दवाच्यत्वं तथात्वेऽप्युपाधिपदप्रत्तिनिमित्ताभावाडा, नाद्यः तस्यापि व्यभिचाराधनायकत्वात, नापरः नहि लोके समव्याप्त रवान्यच स्वधर्मप्रतिविम्बजनक रवोपाधिपदप्रयोगः, लाभाधुपाधिना खनिष्ठमाध्यव्याप्यत्वासंक्रामकत्वेऽपि दोषवभात् खनिष्ठधर्मान्तरसंकामकत्वसम्भवात् तथापि उपाधिपदस्य सामान्यतोऽन्यनिष्ठभ्रमविषयीभूतधर्माश्रयत्वरूपं नैकं प्रवृत्तिनिमित्तं तादूयेणाप्रत्यायनात्, परन्तु विशिष्य स्फटिकनिष्ठभ्रमविषयोभूतलौहित्याश्रयत्व-साधननिहभ्रमविषयौभूतसाध्यव्याप्याश्रयत्वादिरूपं नानव प्रवृत्तिनिमित्तं, बद्धर्मवाचकसप्तम्यन्नपदसमभिव्याहारविशेषेणोपाधिपदं प्रयुज्यते तदुर्मसंक्रामकत्वमेव बोधयतौति समभिव्याहार विशेषश्च प्रतीतो नियामकः, अत एव स्फटिकलौहित्ये जवाकुसुममुपाधिरितिवाक्यात् चौहित्यरूपधर्मसंक्रामकत्वमेव प्रतीयते, एवं माधनस्य साध्यव्याप्यत्वेऽयमुपाधिरित्यत्रापि खनिष्ठव्याप्तिरूपधर्मसंक्रामकत्वमेव सभ्यत इति, तथाच विषमव्याप्तस्य खनिष्ठधर्मान्तरसंक्रामकत्वेऽपि तादृप्रधर्मान्तरसंक्रामकत्वमादाय कुषायुपाधिपदाप्रयोगात् तादृशधर्मान्तरसंक्रामकत्वस्य उपाधिपदाप्रवृत्तिनिमित्तत्वात् विषमव्याप्तो गोपाधिपदवाय इत्याचा-नामाशयः । 'प्रवृत्तिनिमित्ताभावावेति चौगिकप्रवृत्तिनिमित्ताभावादेत्यर्थः। 'समयाप्त इति खनिष्ठमाध्य
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy