SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ उपाधिवाः। विम्बते यथा अवाकुसुमं स्फटिकलौहित्य उपाधिः, तथाचीपाधित्तिव्याप्यत्वं हेतुत्वाभिमते चकास्ति तेनासावुपाधिः। न च व्याप्यत्वमाचेण दूषकत्वमिति, साध्यव्यापकतापौष्यते, तथाच समव्याप्त रवोपाधि हारविषयताव्यापकौतधर्षे, 'तच' दूषणोपथिकञ्च, 'प्रयोजक प्रयोजकत्वं, 'न त्वधिक' न तु व्याप्यत्वपर्यन्तं, 'व्यर्थत्वादिति । न चैवं पोतरेऽतिप्रसङ्गः, तवापि पक्षेतरत्वविशिष्टसाध्यवत्त्वादावतिप्रसङ्गादिति भावः। विषमव्याप्तस्यालक्ष्यत्वे विनिगमकान्तरमागरते, 'नन्विति, 'प्रतिविम्बते' धमविषयो भवति, उप ममोपे पादधाति खनिष्ठधर्म संकामयतीत्युपाधिपदावयवव्युत्पत्तरिति भावः। 'स्फटिकलौहित्य इति लौहित्यधमविषयौभूतस्फटिक इत्यर्थः, 'थाप्यत्वं' साध्यव्याप्यत्वं, 'चकास्ति' भ्रमविषयो भवति, 'मावुपाधिः' असावेव उपाधिपदवाचः, साध्यव्याप्य एव उपाधिपदवाच इति थावत् । नन्वेवं धूमवान् वरुरित्यादौ महानसत्वादेरप्युपाधिपदवाच्यत्वापत्तिरित्यत आह, 'न चेति, 'व्यत इति रूव्यर्थतया व्यत इत्यर्थः, 'समव्याप्त एवोपाधिरिति समव्याप्त एव उपाधिपदवाच्य इत्यर्थः, उपाधिपदस्य योगरूढ़तथा विषमव्याप्ने व्यर्थसत्त्वेऽपि योगार्थाभावादिति भावः । यद्यप्यन्यनिष्ठधमविषयौभूतधर्माश्रयत्वमानमुपाधिपदप्रवृत्तिनिवृत्तं न तु व्याप्तिरूपधर्म कामकत्वं जवाहसमादावभावात् तच्च विषमव्याप्तेऽपि सम्भवति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy