SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २५. तत्वचिन्तामयी न्यस्य उपाधेरभावात् । किञ्च पर्वतावयवत्त्यन्यत्वं पर्वतेतरद्रव्यत्वं इद-पर्वतसंयोगानाधारत्वं इद-पर्वतान्यत्वादिकमुपाधिः स्यादेव व्यतिरेकेऽसाधारण्याभावात् व्यतिरेकिणा सत्प्रतिपक्षसम्भवाच्च । न चासा छते व्यतिरेके सारण्याभाववतोऽपि गुरुत्वादेरूपवत्त्वावच्छिन्नमाध्यव्यापकतयोपाधित्वात्। भट्टाचार्यास्तु 'तेजस्वं विना' अतेजस्वसमग्रौलं विना, प्रसाधारणव्यतिरेकप्रतियोगिनं विनेति यावत्, तेन भाखररूपवदितरवहीतरादेः परिग्रहः, 'अन्यस्योपाधेरभावादिति अन्यस्य शुद्धसाध्यव्यापकस्योपाधेरभावादित्यर्थः, तेन विशिष्टसाध्यव्यापकस्योपाधेः सत्त्वेऽपि न नतिरित्याहुः । ननु पक्षमात्रवृत्तित्वं नासाधारण्यं किन्तु यावत्मपक्ष-विपक्षव्यावृत्तत्वं तेजःसामान्येतरादिव्यतिरेकश्चानुष्णत्वाभावे माध्ये न तथा पक्षे माध्यासिद्धौ सपक्षाभावात् माध्यसिद्धौ तु तत्रैव पक्षे वर्तमानत्वादित्यवरमादाइ, 'किञ्चेति, 'देति, ह्रदर्मयोगिपर्वते यत्र वहिः माध्यते तत्रायमुपाधिोध्यः अन्यथा माधनव्यापकत्वादनुपाधितापत्तेः । 'द-पर्वतान्यत्वेति देतरत्वविशिष्ट पर्वतेतरत्वादिकमित्यर्थः, 'व्यतिरेक इति, उतोपाधीनां व्यतिरेकस्य पर्वतावयववृत्तिगुणदौ द्रव्यान्यपदार्थमाचे दे च विपक्षे यथाक्रमं वृत्तेः तथाच बाधानुनौतपनेतरवारणय विपक्षाव्यावर्तकेत्यादिविशेषणदानें तत्रैवाव्याप्तिरिति भावः। हेतोः सपक्ष-विपक्षव्यावृत्तत्वम
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy