SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ उपाधिवादः। विशेषणं तेन बाधोबीतपशेतरस्य परिग्रहः, तब पक्षस्यैव विपक्षवात, म तु पर्वतेतरत्वादेरिति चेत् । न। न हि वसु विपक्षाव्यावर्तकविशेषणशून्यं, सर्वच प्रमेयत्वादेः सत्त्वात्। तत्रोपात्तेतिविशेषणे सिद्यसिविव्याघातः । तथापि च साध्यव्यापकत्व-साधनाव्यापकत्वे सब स्त इति तयाहत्त्या पक्षे साध्यव्यात्तिरता हेतार्यभिचार एव 'व्यभिचारे चावश्यमुपाधिरिति पक्षेतर एव तत्रोपाधिः स्यात् तावन्मावस्यैव दूषक चेत्यर्थः, 'अवश्यमुपाधिरिति अवश्यं पचेतर उपाधिः, व्यभिचारोबायकत्वस्य उपाधेर्दूषकतावौजस्य सत्त्वादित्यर्थः, तथाच लया पठेतरी नोपाधिरभ्युपेयत इति मयातिव्याप्तिरापादिता । वस्तुतो दूषकतावौजसत्त्वेन तदुपाधिर्भवत्येवेति भक्तस्तत्रानुपाधिताभ्युपगमोऽयुतइति भावः । किञ्च विशेषणमपि व्यर्थमित्याह, ‘पचेतर एवेति पक्षेतरस्तत्रोपाधिः स्यादेवेत्यर्थः, श्रत इति शेषः, 'तावन्मात्रस्येति माध्यव्यापकतामात्रस्येत्यर्थः, मानपदादुक्तविशेषणव्यवच्छेदः, 'दूषकवाचेति दोषोनयनोपयोगित्वाचेत्यर्थः, 'चकारः 'व्यर्थ विशेषणमित्यनन्तरं चोव्यः। न च न देयमेव विशेषणमिति वाच्यं । भक्तस्तस्यानुफाधिताभ्युपगमेन विशेषणदाने अतिव्याश्यापत्तरिति भावः। 'अनुमानमात्रेति अनिश्चितसाध्यकानुमानमात्रीच्छेदकतयेत्यर्थः, 'जातिवादिति जात्युत्तरकवादित्यर्थः, उपाधिव्यभिचारेण माध्य 39
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy