SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ३०२ तत्वचिन्तामो णार्थ पर्चतपदं विशेषणमिति व्यतिरेके व्यर्थविशेषणत्वान्न स उपाधिः, बाधाबीतस्याप्यनुपाधितापत्तेः । दिविशेषणे दूषणावहस्य व्याप्तिग्रहानुपयुक्रत्वरूपवैयर्थ्यस्याभावादित्यर्थः, तथाच उपाधिलक्षणघटकतया त्वदभिमतस्य वैयर्थाभावस्य तत्रासत्वेऽपि दूषणवहस्य वैयर्थस्याभावात् सत्प्रतिपक्षोत्रयनसम्भवेन तस्थानुपाधिले रष्टापत्त्यसम्भव इति भावः । श्राशयमविदित्वा शङ्कते, 'वस्तुगत्येति, पर्वतो धूमवान् वहेरित्यादौ पर्वतेतरश्च न तथेति भावः । भावमुद्दाटयति, ‘पचातिरिक इति, सहचारज्ञानेनेति श्रेषः, 'तञ्च' तादृशसाध्यव्यापकताज्ञानञ्च, 'तत्रापति बाधानुनौतपक्षेतरत्वेऽपौत्यर्थः, इति साम्प्रदायिकाः । .. नव्यास्तु अत्र साध्यव्यापकत्वं पचेतरौयत्वावच्छिन्नमाध्यनिरूपितमुक्त माध्यमामान्यनिरूपितं वा, वाद्ये वाह, 'पक्षेतर इति, इदमुपलक्षणं पक्षमात्रवृत्तिमाध्यकेऽव्याप्तेरित्यपि द्रष्टव्यं, अन्त्यमाशङ्कते, 'वस्तुगत्येति, इति ग्रन्थं योजयन्ति । ननु पक्षे माध्यसन्देहसत्त्वे व्यभिचारसंशयसत्त्वात् पचातिरिक्तस्थले सहचारज्ञानमात्रात् साध्यव्यापकत्वग्रहः तत्र कथं स्थादित्यतपाह, 'अन्यथेति, 'अनुपाधित्व रति माध्यव्यापकताया अनिश्चयइत्यर्थः, 'उपाधिमात्रमिति पक्षे माध्यसन्देहदशायां पक्षावृत्तित्वेन ग्टहीतस्य उपाधिमात्रस्य माध्ययापकत्वनिश्चय उछियेतेत्यर्थः, यथाश्रुते पचत्तिवेन निखितानामेवोपाधौना पक्षे माध्यमन्देह
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy