SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २९. तत्त्वचिन्तामगै कावच्छिन्नेत्युपादनात. द्रव्यं सत्त्वादित्यादौ विशिष्टमत्त्वे नायाप्तिः नवा सत्तावान् जातेरित्यादौ विभिष्टसत्त्वे अतिव्याप्तिरिति भावः । वस्तुतस्तु ननु वस्तुमावस्यैव वैशिय-व्यासन्यवृत्तिधर्मवच्छिन्नाभावस्य माध्यवति सत्त्वेन तदनिष्ठात्यन्ताभावाप्रतियोगित्वस्थाप्रसिद्धत्वात् कथं तस्य माध्यव्यापकत्वरूपत्वमिति यथाश्रुतखक्षणोपरि प्रदायामाइ, 'प्रतियोगित्वञ्चेति तदनिष्ठात्यन्ताभावप्रतियोगित्वञ्चेत्यर्थः, 'तदधिकरणानधिकरणत्वं तदधिकरणनधिकरणकत्वं खानधिकरणतदधिकरणकत्वमिति थावत्, 'तत्पदं माध्यपरं, तथाच खानधिकरणसाध्याधिकरणकं पद्यत्तदन्यत्वं साध्यव्यापकत्वमिति फलितं, एवं माधनवषिष्ठाभावप्रतियोगित्वमपि खानधिकरणमाधनाधिकरणकत्वं वक्तव्यं, अन्यथा वडिमान् धूमादित्यादावपि माध्यव्यापकस्य द्रव्यत्वादेर्धमवनिष्ठोभयाभाव-वैभियाद्यवच्छिन्नाभावप्रतियोगित्वादपाधितापत्तेः । न चैवं धूमवान् वहेरित्यादावयोगोलकभेदादिरूपैकव्यत्युपाधौ सक्षणसम्भवेऽप्याईन्धनादिरूपनानाव्यत्त्युपाधावव्याप्तिः । चालनौन्यायेन मर्कामामेवा,न्धनव्यकौनां खानधिकरणमाध्याधिकरणकतया माध्यव्यापकलविरहादिति वाच्यं । खावच्छिन्नानधिकरणमाध्याधिकरणकं यद्यत्तदन्यत्वे मति स्वावच्छिन्नानधिकरणमाधनाधिकरणको यो धर्मस्तहत्त्वं तेन रूपेण उपाधित्वमिति विवक्षितत्वात्, प्रथमस्खपदं अन्यत्वप्रतियोगिपरं, द्वितीयञ्चोपाधितावच्छेदकपरं, अतएव द्रव्यं सत्त्वात् गुणः सत्त्वादित्यादौ संयोगतदभावयोरपि नाव्याप्यतिव्याप्यवकाश इत्येव तत्त्वं । प्रावस्तु 'तदधिकरणनधिकरणत्वमित्यत्र 'तत्पपदं प्रभावपरं,
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy