SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २६६ तत्त्वचिन्तामो यहा व्यापकत्वं तदविष्ठात्यन्ताभावाप्रतियोगित्वं, तत्प्रतियोगित्वञ्चाव्यापकत्वं, प्रतियोगित्वञ्च तदधिकर विषयौभूत उपाधिरोदृशो धर्म इत्यन्वयः। 'माध्यत्वाभिमतेति अत्र मत्यन्तदलानुपादाने वहिमान् धूमादित्यादौ पर्वतत्वादावतिव्याप्तिरिति तदुपादानं, तन्मात्रीपादाने च द्रव्यत्वादावतिप्रसङ्ग इति विशेष्यदलं, माध्यत्व-साधनवे व्यापकत्व-व्याप्यत्वे सोपाधौ वस्तुतो न स्त इत्युभयत्राभिमतपदं। ननु माध्यव्यापकत्वं माध्यनिष्ठव्याप्तिनिरूपकत्वं तच्च माध्ये उपाधिव्याप्तौ ग्टहौतायामेव ग्राह्यं मा चानौपाधिकत्वज्ञानादेव ग्राह्या अनौपाधिकत्वञ्च प्रवते माध्यस्य यावदुपाधिव्यापकव्यापकत्वं उपाधियापकेषु यावत्सु साध्यनिष्ठव्याप्तिनिरूपकत्वं पर्यावसितं तथाच माध्ये उपाधिव्याप्तौ ग्रहौतायामेव उपाधौ मायनिष्ठव्याप्तिनिरूपकत्वज्ञानं उपाधिव्यापकयावदन्तर्गते उपाधौ माध्यनिष्ठव्याप्तिनिरूपकत्वज्ञाने च माथे उपाधिव्याप्तिज्ञानं तस्यानोपाधिकत्वघटकलादित्यन्योन्याश्रयः । न च माध्योपाध्योरन्योन्याभावाद्येकतरगर्भव्याप्तिज्ञान प्रति अत्यन्ताभावाधेकतरगर्भव्याप्तिघटितानौपाधिकत्वज्ञानं कारणमतो मान्योन्याश्रय इति वाच्यं । तथासत्यनवस्थापत्त्या तथा वकुमशक्यत्वादित्यतपाह, 'अनौपाधिकवेति, ‘यापकत्वादौत्यादिपदेन माधननिष्ठव्याप्तिनिरूपकत्वाभावरूपसाधनाव्यापकत्वपरिग्रहः । व्याप्तिनिरूपकलापेच्या साधवादाइ, “यवेति, तथाच माध्यवनिष्ठात्यन्ताभावाप्रतियोगित्वे मति माधनवनिष्ठात्यन्ताभावप्रति
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy