SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सामान्यलक्षणा। वहिव्याप्य इत्यनुभवस्तथैव व्याप्तिस्मरणं ततधूमवानयमिति व्याप्तिस्मृतिप्रकारेण धूमत्वेन पक्षतिधूमजामादनुमितिः व्यायनुभव-तत्स्मरण-पक्षधर्मताशा 'हतोयलिङ्गपरामर्थ इति पक्षविशेष्यकव्याप्तिविशिष्टवैशिष्यावगाडि प्रत्यक्ष इत्यर्थः, तस्य सन्निष्टधूमविशेष्यकव्याप्तिप्रत्यक्षापेक्षया हतीयत्वात्, ‘पक्षनिष्ठधूमवृत्तितया ज्ञायत इति लौकिकमत्रिकमर्यादया पक्षविशेषणत्वेन भासमानस्य पक्षनिष्ठधूमस्य विशेषणतया भासत इत्यर्थः, विशेषणतावच्छेदकांशे सधर्मितावच्छेदककविशिष्टवैभियबोधं प्रति तद्धर्मितावच्छेदकप्रकारेण यत्किञ्चिद्धर्मिणि विशेषणतावच्छेदकप्रकारकनिश्चय एव हेतुर्न तु तद्धर्मितावच्छेदकप्रकारेण विशेषणीभूतव्यक्ती विशेषणतावच्छेदकप्रकारकनिश्चय एवं सर्वच हेतुर्गौरवादिति भावः। यद्यप्येवमपि व्याप्तेः मामानाधिकरस्थरूपतया तस्य च प्रतिव्यक्तिभिन्नतया सबिष्टधूमे साक्षात्कृतव्याप्तेः कथं पक्षवृत्तिधूमे भानं तस्यास्तत्र बाधितत्वात् अन्यथाख्यातिप्रमनाच । तथापि व्याप्तेः सामानाधिकरण्यरूपत्वेऽपि सिद्धान्तलशणोक्तयुक्त्या व्याप्यतावच्छेदकीभूतधमत्वादिसम्बन्धेनैव हेतौ तपकारकं ज्ञानमनुमितिहेतुर्न तु साक्षात्सम्बन्धेन, तथाच महानमौयधूमवृत्तिमामानाधिकरण्यस्यापि धूमत्वसम्बन्धेन पक्षनिष्ठधूमे सत्त्वात् न बाध इत्यभिप्रायः, लाघवात् साध्यवदन्याक्तित्वमेव थाप्तिः मा च पर्वतीयधमसाधारण एकैवेत्यभिप्रायो वा। मनु 35
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy