SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७२ तत्त्वचिन्तामणी मनु महाममादौ वहि-धूमव्याप्तिप्रत्यक्षदशायां महानमोयधूमादिनिष्ठलौकिकसत्रिकर्षादेव पर्वतीयधूमांगेऽपि लौकिकसाक्षाकारात्मकोव्याप्तियहः स्थात् किं मामान्यलक्षणयाः प्रत्यासत्तित्वेन इत्यत श्राह, 'तविशेषकप्रत्यक्ष इति तलौकिकप्रत्यक्ष इत्यर्थः, 'तदिन्द्रियमत्रिकर्षस्येति तनिष्ठलौकिकसन्त्रिकर्षस्येत्यर्थः, 'अनागतादाविति अनागतादिरूपे पर्वतीयधम इत्यर्थः, 'आदिपदात् व्यवहितातौतपरिग्रहः, 'संयोगादेः' महानसौयधूमादिनिष्ठचचुःसंयोगादेः, 'त्रादिपदात् संयुक्तसमवायादेः परिग्रहः, 'प्रभावात्' लौकिकप्रत्यक्षजनकत्वासम्भवात्, तथाच लौकिकसन्निकर्षस्य विषयघटितमामानाधिकरण्यप्रत्यासत्त्या हेततया) अन्यनिष्ठलौकिकसत्रिकर्षतो न पर्वतीयधूमलौकिकप्रत्यक्षसम्भव इति भावः। 'इति वदन्ति' इति नैयायिका वदन्तीत्यर्थः । 'तत्' नैयायिकवचनं, "अपरे' मौमांसकाः, 'न मन्यन्ते' न प्रमाणत्वेन मन्यन्ते, 'तथाहौति तन्मते होत्यर्थः, 'धमत्वावच्छिन्ना' सामानाधिकर'यसम्बन्धन धूमत्वविशिष्टा धूमनिष्ठेति यावत्, 'व्याप्तिः' वहिव्याप्तिः, रूपादिनिष्ठवहिव्याप्तेः सनिष्टधूमे प्रत्यचाभ्युपगमेऽन्यथाख्यात्यापत्तिरतस्तावच्छेदाय धूमविष्ठेत्युक्तं, 'मविष्टधूमविषय इति सत्रिलष्टधूमरूप एव विशेथे इत्यर्थः, 'धमत्वेन' धमत्वप्रकारेण, 'ततः' तदनन्तरं, 'स्मता मेति धूमत्वरूपेण सत्रिकष्टधूम एव स्मता मेत्यर्थः, (१) 'विषयघटितसामानाधिकरण्यप्रत्यासत्या' विषयान्तर्भावेण सामा• नाधिकरण्यप्रत्यासत्येत्यर्थः तथाच विषयतासंसर्गेण लौकिकप्रत्यक्ष प्रति यथायथं समवायादिसंसर्गेण सन्निकर्षस्य हेतुत्वमिति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy