SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ तावचिन्ताममै यूवत् दण्डपुटितः पुरुषः पुरुषपुटितच दण्डो भासते इति कल्यते। कर तथापि योगजविशिष्टज्ञाने विशेषण ज्ञानस्याहेतृत्वनये मामाबवानं विनापि जायमाने सामान्यप्रकारकमामान्याश्रयमुखविशेष्यकात्यो व्यभिचारः, योगजविशिष्टज्ञानं प्रत्यपि विशेषणज्ञानस्य हेतुलगयेऽपि योगजधर्षण सामान्य तदाश्रयोभयनिर्विकल्पकं जनयित्वा जमिते सामान्यप्रकारक-सामान्याश्रयमुख्यविधेयकप्रत्यक्षे व्यभिचारइति वाचं। योगजधर्मजन्यतावच्छेदकतत्तनात्यवच्छिन्नान्यत्वेन प्रत्याविशेषणात् तादृप्रयोगजधर्मज्ञानेऽपि सामान्याश्रयमुख्य विशेष्यल्या भाने मामाभावाच । अपि तु चक्रव्यूहवत् खप्रकारोभूते सामान्ये प्रकारोभूयैव भामते वाघवात् तथैव कल्पनात्, अत एव काधिकादिसम्बन्धेन खरूपतो घटवादिप्रकारकस्मरणोत्तरं विशेष्ये विशेषामिति रौत्या कालिकादिसम्बन्धेनैव घटवादिप्रकारक घटवदिदमित्युपनौतभानं जायते न तु ममवायसम्बन्धेन घटत्वप्रकारकमित्युलावेव व्यभिचारवारणसम्भवात् किं जात्यादिसामान्यपक्षणायाः कार्यतावच्छेदके स्वरूपतः प्रकारताघटितमुख्यविशेष्यस्वमवेगेन । नच तथाप्यत्र घटत्वमिति समवायसम्बन्धेन घटलविशेष्यकम्मरणोत्तरं जायमाने विशेष्ये विशेषणमिति रौत्या घटत्वप्रकारके घटवदिदमित्याधुपनौतभाने व्यभिचारवारणाय तदवश्यं निवेशनीयमिति वाय। खरूपतो घटवविशिष्टबुद्धिं प्रति स्वरूपतो विशेषणभनघटवविषयकवानस्य हेततया तादृशमरणोत्तरं तादृशोपनौतभानासम्भवात् घटत्वावधटकतयैव स्वरूपतो घटत्वज्ञानाभ्युपगमे(१) (२) घटस्यत्वस्य घटेतराचतित्वविशिष्ठसकन घटवृत्तिवरूपतग घटत्य
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy