SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ अथ सामान्यलक्षणा। 'व्याप्तिग्रहश्च सामान्यलक्षणाप्रत्यासत्या सकलधूमा अथ सामान्यलक्षणारहस्यं । प्रसङ्गमङ्गत्या (१) सामान्यलक्षणायाः प्रत्यासत्तित्वं व्यवस्थापयितुमाछ, 'याप्तिग्रहथेति महानमादौ जायमानो धूमवरूपेण सविक धूमे वहिवरूपेण सचिवष्टवक्र्याप्तिसाक्षात्कारश्चेत्यर्थः । 'मामान्यलक्षणप्रत्यासत्येति धुमत्व-वहिल-मामानाधिकरणवरूपसामान्यलक्षणप्रत्यासत्त्यर्थः, 'सकलधूमादौति, 'श्रदिपदात् सकलवटिधूमवृत्तिमकलतत्मामानाधिकरण्यपरियहः, 'कथमन्यथेति, 'अन्यथा' तस्य सकलधूमाद्यविषयकत्वे, ‘पर्वतीयधूम इति पर्वते धूमवरूपेण पर्वतीयधूमवत्तानिययस्य पर्वतीयधूमे व्याप्तिप्रकारकत्वासम्भवेनेत्यर्थः, विशिष्टवैशिष्यबुद्धौ विशेषणतावच्छेदकप्रकारकविशेषणनित्रयस्य हेतुतया व्याप्तिप्रकारेण पर्वतीयधूमज्ञानं विना पर्वते व्याप्तिवि (१) केचित्तु समानाधिकरणयोरेव व्याप्तिरिति पक्षे पर्वतीयधूमे वडि व्याप्तिविशिलधीन पर्वतीयवडिव्याप्तिग्रहं विना स च न सामान्यलक्षणां विनेति कथितव्याप्तिविशिशेत्यादिलक्षणोपोहातोऽपौत्वाडरिति दौधितिक्तः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy